________________
30
काव्यमाला।
गङ्गा. पयोगौरतया मदस्पृशं तां ताम्रपर्णीमपि मौक्तिकश्रिया । तदा विजग्ये यमुना वधूकुचस्थलीगलच्चन्दनहारहारिणी ॥ ७२॥ . कनीनिकाकान्तिभिरञ्जनं दृशोः स्मितत्विषा चन्दनचर्चनं हृदः । कटाक्षभाभिनवमुत्पलं श्रुतेस्तदा वधूनामिति भूषणान्यभान् ॥ ७३ ॥ वधूवराणां जलखेलनोत्सवैस्तदा प्रवृद्धो हृदि रागसागरः । यथा समुद्रान्त इव व्यलोक्यत क्षणेन रज्यन्नयनच्छविच्छलात् ॥७४॥ मुखद्विषीवाजवने वधूजनैलूनेऽरुणः क्रुद्ध इवाजबान्धवः । ययौ तट तोयनिधेस्तदाननस्पर्धार्थमुत्साहयितुं सुधाकरम् ॥ ७९ ॥ रुचिप्रियाभिः सह कान्तिकामुके विलस्य निर्याति नभःसरोवरात् । समं समन्तान्निनकामिनीजनै वाद्यवानोऽपि निरीयुरम्भसः ॥ ७६ ॥ शनैर्विनिर्गच्छति कामिनीजने बभूव जानुद्वयसं तदा पयः । प्रवृद्धिहेतूचनितम्बनिर्गमात्स्वेनापसृत्याजनि तीरगं तदा ॥ ७७ ॥ गतासु कान्तासु तदा तदाननप्रभाभवद्भर्त्सननिर्भयैरिव । क्रीडाप्रवृद्धोदकनाशिभिर्मदा स्फुटीबभूवे सरिदजकाननैः ॥ ७८ ।। नितम्बिनीनां वदनेन्दुसंपदा पश्चात्कृतैविस्तृतकेशकैतवात् । गलत्पयोबिन्दुकदम्बकच्छलाच्चिकैरिवान्तर्व्यथितैररुद्यत ॥ ७९ ॥ आनेड्यमानेऽपि धवैर्वधूतनोविच्छोटिते क्लेदिनि चीवरे हठात् । अस्यां दृढाश्लेषणमन्यवाससा तेने सुतारुण्यदशाभृतां क्व भीः ॥ ८० ॥ मौलौ पाटलपुष्पदाम घटना सीमन्तसीमान्तरे
सिन्दूरप्रसरो ललाटफलके माञ्जिष्ठरत्नाङ्कुरः । गण्डे कुङ्कुमपत्रवल्लिरधरे लाक्षारसस्थापना ___ कर्णे पङ्कजकर्णिकेति सुदृशां संध्यार्कभासोऽभवत् ॥ ८१ ।। संध्याशोणतरे रविच्छविभरे मूर्तेऽनुरागार्णवे
मन्ना दंपतयो निशागमसमुत्कण्ठां च रन्तुं व्यधुः । १. 'आकाशरूपतडागात्स्वप्रभारूपकामिनीभिः सह विलासं कृत्वा निर्गच्छति भास्करे' इति तात्पर्यम्. २. 'आप्रेज्यमाने' ग. ३. 'मूर्तानुरागार्णवे' ग,