________________
काव्यमाला ।
चिरं प्रियाया मुखमीक्षितुं प्रिये पुष्पाण्यमुञ्चत्यपि कम्पतोऽपतत् । अजानती तानि पतन्ति संमुखी न सापि चक्षुः प्रियचक्षुषोऽकृषत् २० अपि प्रसूनेषु नखक्षतं प्रिये सृजत्यसूयां विदधे मनखिनी । भृङ्गोऽपि पुष्पावचयोत्थितः पिबन्प्रियामुखानं रसिनाप्यसूयत ॥२१॥ भृङ्गेण दष्टो नवपल्लवभ्रमादुपेत्य दूरादधरो मृगीदृशः । विषव्यथां हर्तुमिव स्वयं रयादुपालि पीतो दयितेन धीमता ॥ २२ ॥ प्रिय प्रयच्छेदमतीव मञ्जुलं प्रसूनमित्युक्तिभिरुच्छ्रिताङ्गुलौ । लतोन्मुखायां सुदृशि द्रुतं पपौ परः परस्याश्छलबन्धुरोऽधरम् ॥ २३ ॥ रहः समालिङ्गय पर परोऽन्यतः परागरज्यन्नयनां समागताम् । क्रुद्धेति दीनोऽनुनय वधूं मृषा कृतागसं स्वं स्वयमप्यजिज्ञपत् ॥२४॥ प्रसूनपाताद्गलदश्रु सुभ्रुवो विलोचनं कूकृतिकारिकामिषात् । अचुम्बदच्छन्नमिवाच्छवाससा पिधाय कच्चिच्चतुरः स्मरातुरः ॥ २५ ॥ रुग्णे रजोभिः प्रियदत्तपुष्पजैरङ्गे कृशाङ्गयाः परिमार्जनोद्यतम् । शुशोच निःश्वासमपि प्रसृत्वरं निजं सपत्नीसविधे कृतस्थितिः ॥ २६ ॥ अवाप्य कस्याश्चन कण्ठकन्दलं प्रदत्तया चित्तहरेण मालया । मुदेव नृत्यं विदधे विलोलया मुहुः सपत्नीश्वसितोर्मिनुन्नया ॥ २७ ॥ रजोsवकीर्ण दयितेन कौसुमं परां यदालिङ्गितुमङ्गनादृशि । तदाशु निःश्वासभरेण निघ्नती हहात्मनि द्रोहमपि व्यधत्त सा ॥ २८ ॥ निशम्य क्लृप्ताममुनाभिधाभिदा मदर्पणेऽसौ त्यजदाशु मा स्म माम् । प्रियेण वध्वा हृदि रोपिता व्यधादितीव माला तुमुलं चलालिभिः २९ रसोत्थकम्पेन न पारितः स्रजा धम्मिल्लबन्धो दयितेन सुभ्रुवः । मुधा सपत्न्या मुमुदे न मूढया तमात्मभीतं हृदि मन्यमानया ॥ ३० ॥ अन्या कटाक्षाहतिभीगलत्करः स्फुरद्रसोऽसाविति शङ्कमानया । धम्मबन्धगुणः प्रियः स्त्रिया चिरं चुचुम्बे वलिताननं मुदा ॥ ३१ ॥ चुम्बाय धृत्वा चिबुकं विवर्तिते वेगेन वक्रे किल कापि किंनरी । धम्मिल्लबन्धे कुचसंगते बभौ हयास्यतुल्ये कुसुमालिगायिनि ॥ ३२ ॥ १. 'अनुगेन' क- ख.
०