SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 36 जैन दर्शन के परिप्रेक्ष्य में आदिपुराण महत्त्वं स्वमहिम्नव तस्येत्यन्यैर्निरुच्यते।। --- आ.पु.. 1.21 80. महापुरुषसम्बन्धि महाभ्युदयशासनम्। महापुराणमाम्नातमत एतन्महर्षिभिः।। -- आ.पु., 1.23 81. महापुराणसंबन्धि महानायकगोचरम्। त्रिवर्गकल संदर्भ महाकाव्यं तदिष्यते।। ... आ.पु., 1.99 82. तीर्थकर्तृपुराणेषु शेषाणामपि संग्रहात्। चतुर्विंशतिरेवात्र पुराणानीति केचन।। पुराणं वृषभस्यायं द्वितीयमजितेशिनः। तृतीयं संभवस्येष्टं चतुर्थमभिनन्दने।। पञ्चमं सुमतेः प्रोक्तं षष्ठं पद्मप्रभस्य च। सप्तमं स्यातृसुपार्श्वस्य चन्द्रभासोऽष्टमं स्मृतम्।। नवमं पुष्पदन्तस्य दशमं शीतलेशिनः। श्रायसं च परं तस्माद् द्वादशं वासुपूज्यगम्।। -- आ.पु., 2.127-130 त्रयोदशं च विमले ततोऽनन्तजितः परम्। जिने पञ्चदशं धर्मे शान्तेः षोडशमीशितुः।। कुन्थोः सप्तदशं ज्ञेयमरस्याष्टादशं मतम्। मल्लेरेकोनविंशं स्याद् विंशं च मुनिसुव्रते।। एकविंशं नमेर्भर्नेमेर्द्वाविंशमर्हतः। पार्वेशस्य त्रयोविंशं चतुर्विशं च सन्मतेः।। - आ.पु.. 2.131-133 83. पुराणान्येवमेतानि चतुर्विंशतिरर्हताम्। महापुराणमेतेषां समूह : परिभाष्यते।। -- आ.पु.. 2.134 84. सं.स.का.इ.. (वा.ग.), पृ. 267--268 85. आ.पु., प्रस्ता., पृ. 8-12 86. वही 87. आ.पु. प्रस्ता. 12, आ. पु. 1-11 पर्व 88. जयवर्मा भवे पूर्वे द्वितीयेऽभून्महाबलः। तृतीये ललिताङ्गाख्यो वज्रजङ्घश्चतुर्थके।। पञ्चमे भोगभूजोऽभूत् षष्ठेऽयं श्रीधरोऽमरः। सप्तमे सुविधिः क्ष्माभृद् अष्टमेऽच्युतनायकः।। नवमे वज्रनाभीशो दशमेऽनुत्तरान्त्यजः। ततोऽवतीर्य सर्वेन्द्रवन्दितो वृषभोऽभवत्।। - आ. पु., 47.357-359 89. कल्प सू. -- (आ.दे.मुनि.) (वि) पृ. 248-254 90. आ. पु. प्रस्ता, पृ. 12. आ. पु. 4.39-40, आ.पु. 12.8 82. आ.पु.. 12.103 - 118, 12.164-165, 14.106.158, 16.179--189, 17.4--201 22.1-14. 22.77-316. 23.1 105.25.100217, पउमचरिय 4.4 एवं 5.12. उ.प., प्रस्ता . पृ. 14.
SR No.022656
Book TitleJain Darshan Ke Pariprekshya Me Aadipuran
Original Sutra AuthorN/A
AuthorSupriya Sadhvi
PublisherBharatiya Vidya Prakashan
Publication Year2010
Total Pages394
LanguageHindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy