SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आदिपुराण में दार्शनिक पृष्ठभूमि 37 -- आ.पु., 1.122 -- आ.पु., 1.123-124 - आ.पु., 1.125 - आ.पु., 4.3 --- आ.पु., 4.4-5 91. द्रव्यं क्षेत्र तथा तीर्थ कालो भावः फलं महत्। प्रकृतं चैत्यमून्याहुः सप्ताङ्गानि कथामुखे।। 92. द्रव्यं जीवादि षोढा स्यात्क्षेत्रं त्रिभुवनस्थिति:। जिनेन्द्रचरितं तीर्थ कालस्त्रेधा प्रकीर्तितः।। प्रकृतं स्यात् कथावस्तु फलं तत्त्वावबोधनम्। भावः क्षयोपशमजस्तस्य स्यात्क्षायिकोऽथवा।। 93. इत्यमूनि कथाङ्गानि यत्र सा सत्कथा मता। यथावसरमेवैषां प्रपञ्चो दर्शयिष्यते।। 94. लोको देशः परं राज्यं तीर्थं दानतपोऽन्वयम। पुराणेष्वष्टधाख्येयं गतयः फलमित्यपि।। 95. लोकोद्देशनिरुक्त्यादिवर्णनं यत् सविस्तरम्। लोकाख्यानं तदाम्नातं विशोधित दिगन्तरम्।। तदेकदेशदेशाद्रिद्वीपाब्ध्यादि प्रपञ्चनम्। देशाख्यानं तु तज्ज्ञेयं तज्जैः संज्ञानलोचनैः।। 96. भरतादिषु वर्षेषु राजधानीप्ररूपणम्। पुराख्यानमितीष्टं तत् पुरातनविदा मते।। अमुष्मिन्नधिदेशोऽयं नगरचेति तत्पतेः। आख्यानं यत्तदाख्यातं राज्याख्यानं जिनागमे।। 97. संसाराब्धेरपारस्य तरणे तीर्थमिष्यते। चेष्टितं जिननाथानां तस्योक्तिस्तीर्थसंकथा।। यादृशं स्यात्तपोदानमनीदृशगुणोदयम्। कथनं तादृशस्यास्य तपोदानकथोच्यते।। नरकादिप्रभेदेन चतस्त्रो गतयो मता:। तासां संकीर्तनं यद्धि गत्याख्यानं तदिष्यते।। पुण्यपापफलावाप्तिर्जन्तूनां यादृशी भवेत्। तदाख्यानं फलाख्यानं तञ्च नि:श्रेयसावधि।। 98. आ. पु. प्रस्ता. पृ. 17 99. जै.सा.का.बृ.इ., भा. 6 पृ. 134-135 100. वही। 101. वही। 102. जै.सा.का.बृ.इ., भा. 6, पृ. 132 103. जै.सा.का.बृ.इ., भा. 6 पृ. 134 104. वही। 105. वही, पृ. 136 -- आ.पु., 4.6-7 -- आ.पु., 4-8-11
SR No.022656
Book TitleJain Darshan Ke Pariprekshya Me Aadipuran
Original Sutra AuthorN/A
AuthorSupriya Sadhvi
PublisherBharatiya Vidya Prakashan
Publication Year2010
Total Pages394
LanguageHindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy