SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ आदिपुराण में पुण्य-पाप आस्रव संवर, निर्जरा, निर्जरा के हेतु तप..... 297 471. प्रतिग्रहणमत्युच्चैः स्थानेऽस्य विनिवेशनम् । पादप्रधावनं चार्चा नतिः शुद्धिश्चसा त्रयी || विशुद्धिश्चा शनस्येति नवपुण्यानि दानिनाम् । स तानि कुशलो भेजे पूर्वं संस्कारचोदितः ।। 472. अहो श्रेय इति श्रेयस्तच्छ्रेयश्चेत्यभूत्तदा । श्रेयो यशोमयं विश्वं सद्दानं हि यशः प्रदम् ।। 473. तदादि तदुपज्ञं तद्दानं जगति पप्रथे । ततो विस्मयमासेदुः भरताद्या नरेश्वराः । । 474. जै. सि.को. (भा. 2), पृ. 423 475. वही । 476 दानाद् दानानुमोदाद् वा यत्र पात्र समाश्रितात् । प्राणिनः सुखमेधते यावज्जीवमनामयाः ।। 477. नृपदानानुमोदेन कुरुष्वार्यास्ततोऽभवन् । कालान्ते ते ततो गत्वा श्रीमदैशानकल्पजाः । । 478. पात्रदानात्त पुण्येन बद्धोदक्कुरूजायुषौ । क्षणात् कुरुन् समासाद्य तत्र तौ जन्म भेजतुः ।। जम्बूद्वीपमहामेरुत्तरां दिशमाश्रिताः । सन्त्युदक्कुरवो नाम स्वर्गश्रीपरिहासिनः ।। 479. आ. पु. 8.35-36 480. शङ्किताभिहतो द्दिष्ट क्रयक्रीतादि लक्षणम् । सूत्रे निषिद्धमाहारं नैच्छन्प्राणात्ययेऽपि ते ।। भिक्षां नियतवेलायां गृहपङक्त्यनतिक्रमात्। शुद्धामाददिरे धीरा मुनिवृतौ समाहिताः ।। 481. शीतमुष्णं विरूक्षं च स्त्रिग्धं सलवणं न वा । तनुस्थित्यर्थमाहारमाजहुस्ते गतस्पृहाः ।। अक्षम्रक्षणमात्रं ते प्राणधृत्यै विषष्वणुः । धर्मार्थमेव च प्राणान् धारयन्ति स्म केवलम् ।। 482. न तुष्यन्ति स्म ते लब्धौ व्यषीदन्नाप्य लब्धितः । मन्यमानास्तपोलाभमधिकं धृतकल्मषाः ।। स्तुति - निन्दां सुखं दुखं तथा मानं विमाननाम् । समभावेन तेऽपश्यन् सर्वत्र समदर्शिनः ।। 483. वाचंयमत्वमास्थायचरन्तो गोचरार्थिनः । निर्यान्ति स्माप्यलाभेनलाभानाञ्जन् मौनसङ्गरम् ।। महोपवासम्लानाङ्गा यतन्ते स्म तनुस्थितौ । तत्राप्यशुद्धमाहारं नैषिषुर्मनसाऽप्यमी ।। आ. पु. 20.86-87 आ. पु. 20.122 आ. पु. 20.123 आ. पु. 9.85 आ. पु. 8.212 आ. पु. 9.33-34 आ. पु. 34.199-200 आ. पु. 34.201-202 आ. पु. 34.203-204 आ. पु. 34.205-206
SR No.022656
Book TitleJain Darshan Ke Pariprekshya Me Aadipuran
Original Sutra AuthorN/A
AuthorSupriya Sadhvi
PublisherBharatiya Vidya Prakashan
Publication Year2010
Total Pages394
LanguageHindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy