________________
296
जैन दर्शन के परिप्रेक्ष्य में आदिपुराण
पात्रं भवेद् गुणैरेभिर्मुनिः स्वपरतारकः। तस्मै दत्तं पुना त्न्यन्नमपुनर्जन्मकारणम्।।
- आ.पु. 20.146-148 455. जै.सि.को. (भा. 2), पृ. 420 456. वही 457. आ.पु. 20.138;
आहारोषधयोरप्युपकरणावासयोश्च दानेन। वैयावृत्यं ब्रुवते चतुरात्मत्वेन चतुरस्राः।।
- रत्न. श्रा. 117 458. जै.सि.को., (भाग 2) पृ. 421 459. त.सू. 7.34 (वि.)
- आ.पु. 20.99 460. दातुराहारदानस्य महानिस्तारकात्मने। त्रिजगत्सर्वभूतानां हितार्थ मार्गदेशिने।। श्रेयान् सोमप्रभेणामा लक्ष्मीमत्या च सादरम्। रस मिक्षोरदात् प्रासुमुत्तानीकृतपाणये।।
- आ.पु. 20.99-100-105 तक 461. जै.सि.को. (भा. 2), पृ. 421-422 462. वही। 463. जै.सि.को. (भा. 2), पृ. 422 464. संयमक्रियया सर्वप्राणिभ्योऽभयदायिने।
- आ.पु. 20.98 465. कुदृष्टियों विशीलश्च नैव पात्रमसौ मतः।
कुमानुषत्वमाप्नोति जन्तुर्दददपात्रके। . अशोधितमिवालाबु तद्धि दानं प्रदूषयेत्।। आमपात्रे यथाक्षिप्तं मक्षु क्षीरादि नश्यति। अपात्रेऽपि तथा दत्तं तद्धि स्वं तञ्च नाशयेत्।।
- आ.पु. 20.141--143 466. न हि लोहमयं यानपात्रमुत्तारयेत् परम्। तथा कर्मभराक्रान्तो दोषवान्नैव तारकः।।
-- आ.पु. 20.145 467. श्रद्धादिगुणसम्पन्नः पुण्यैर्नवभिरन्वितः। प्रादाद्भगवते दानं श्रेयान् दानादि तीर्थकृत।
- आ.पु. 20.81 468. श्रद्धा शक्तिश्च भक्तिश्च विज्ञानं चाप्यलुब्धता। क्षमा त्यागश्च सप्तैते प्रोक्ता दानपतेर्गुणा:।।
- आ.पु. 20.82 469. श्रद्धास्तिक्यमनास्तिक्ये प्रदाने स्यादनादरः
भवेच्छक्तिरनालस्यं भक्तिः स्यात्तद्गुणादरः। विज्ञानं स्यात् क्रमज्ञत्वं देयासक्तिरलुब्धता क्षमा तितिक्षा ददतस्त्यागः सद्व्ययशीलता।।
- आ.पु. 20.83-84 470. इति सप्तगुणोपेतो दाता स्यात् पात्रसंपदि। व्यपेतश्च निदानादेर्दोषान्निश्रेयसोद्यतः।
- आ.पु. 20.85