SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के परिप्रेक्ष्य में आदिपुराण 2. 6.1, 9-1, 36, 73-8. हड्डियों के संचय को संहनन कहते हैं, वेष्टन को ऋषभ कहते हैं। व्रज के समान अभेद होने से व्रजऋषभ कहलाता है। व्रज के समान जो नाराज है वह वज्रनाराच कहलाता है। ये दोनों अर्थात् वज्र ऋषभ और व्रजनाराच, जिस वज्र संहनन में होते हैं. वह वज्रऋषभ वज्रनाराच शरीर संहनन हैं। 278. स्थिरमध्यवसानं यत्तद्धयानं यच्चलाचलम् । सानुप्रेक्षाथवा चिन्ता भावना चित्तमेव वा ।। 279. छद्मस्थेषु भवेदेतल्लक्षणं विश्वदृश्वनाम् । योगास्रवस्य संरोधे ध्यानत्वमुपचर्यते ।। 280. धीब लायत्तबृत्तित्वाद् ध्यानं तज्ञैर्निरुच्यते । यथार्थमभिसंधानादपध्या नमतोऽन्यथा ।। 281. योगो ध्यानं समाधिश्च धीरोधः स्वान्तनिग्रहः । अन्त: संलीनता चेति तत्पर्याया: स्मृता बुधैः ।। 282. ध्यायत्यर्थाननेनेति ध्यानं करणसाधनम् । ध्यायतीति च कर्तृत्वं वाच्यं स्वातन्त्र्यसंभवात्।। 283. यद्यपि ज्ञानपर्यायो ध्यानाख्यो ध्येयगोचरः । तथाप्येकाग्रसंदष्टो धत्ते बोधादिवान्यताम् ।। 284. हर्षामर्षादिवत् सोऽयं चिद्धर्मोऽप्यबबोधितः । प्रकाशते विभिन्नात्मा कथंचित् स्तिमितात्मकः ।। 285. आ. पु. 21.27 286. प्रशस्तमप्रशस्तं च ध्यानं संस्मर्यते द्विधा । शुभाशुभाभिसंधानात् प्रत्येकं तद्द्वयं द्विधा ।। 287. चतुर्धा तत्खलु ध्यानमित्याप्तैरनुवर्णितम्। आर्तं रौद्रं च धर्म्यं च शुक्लं चेति विकल्पतः ।। 288. हेयमाद्यं द्वयं विद्धि दुर्ध्यानं भववर्धनम् । उत्तरं द्वितयं ध्यानमुपादेयं तु योगिनाम् ।। 289. ध्यानस्यालम्बनं कृत्स्नं जगत्तत्वं यथास्थितम् । विनात्मात्मीयसंकल्पादौदासीन्ये निवेशितम् ।। 288 290. अथवा ध्येयमध्यात्मतत्त्वमुक्तेतरात्मकम्। तत्तत्वचिन्तनं ध्यातुरुपयोगस्य शुद्धये ।। 291. उपयोगविशुद्धौ च बन्धहेतून् व्युदस्यत् । संवरो निर्जरा चैव ततो मुक्तिरसंशयम् ।। 292. मुमुक्षोर्ध्यातुकामस्य सर्वमालम्बनं जगत् । यद्यद्यथास्थितं वस्तु तथा तत्तद्वयव स्वतः।। 293. शुभाभिसन्धि तो ध्याने स्यादेवं ध्येयकल्पना । प्रीत्यप्रीत्यभिसंधानाद सद्ध्याने विपर्ययः ।। आ. पु. 21.9 - आ. पु. 21.10 आ. पु. 21.11 आ. पु. 21.12 आ.पु. 21.13 आ. पु. 21.15 आ. पु. 21.16 आ. पु. 21.27 (टीका) आ.पु. 21.28 आ. पु. 21.29 आ.पु. 21.17 आ. पु. 21.18 आ. पु. 21.19-20. आ. पु. 21.22
SR No.022656
Book TitleJain Darshan Ke Pariprekshya Me Aadipuran
Original Sutra AuthorN/A
AuthorSupriya Sadhvi
PublisherBharatiya Vidya Prakashan
Publication Year2010
Total Pages394
LanguageHindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy