SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आदिपुराण में अजीव तत्त्व विमर्श मनोभिरुचितान् भोगान् यस्मात् पुण्यकृतां नृणाम् । कल्पयन्ति ततस्तज्ज्ञैर्निरुक्ताः कल्पपादपाः ।। मद्यतूर्यविभूषास्रग्ज्योतिर्दीपगृहाङ्गका: । भोजनामत्र वस्त्राङ्गा दशधा कल्पशाखिनः ।। इति स्वनामनिर्दिष्टां कुर्वन्तोऽर्थक्रियाममी । संज्ञाभिरेव विस्पष्टा ततो नातिप्रतन्यते ।। 134. तथा भुक्ता चिरं भोगान् स्वपुण्यपरिपाकजान् । स्वायुरन्ते विलीयन्ते ते घना इव शारदाः ।। जृम्भिकारम्भमात्रेण तत्कालोत्थक्षुतेन वा । जीवितान्ते तनुं त्यक्त्वा ते दिवं यान्त्यनेनसः ॥ स्वभावमार्दवायोगवक्रतादिगुणैर्युताः । भद्रकास्त्रिदिवं यान्ति तेषां नान्या गतिस्ततः ।। 135. ततो यथाक्रमं तस्मिन् काले गलति मन्दताम् । यातासु वृक्षवीर्यायुः शरीरोत्सेधवृत्तिषु ॥ | सुषमालक्षणः कालो द्वितीय: समवर्त्तत । सागरोपमकोटीनां तिस्रः कोट्योऽस्य समिति: ।। 136. तदा मर्त्या ह्यमर्त्याभा द्विपल्योपमजीविताः । चतुः सहस्रचापोच्चविग्रहाः शुभचेष्टिताः ।। 137. कलाधरकलास्पर्द्धि देह ज्योत्स्नास्मितोज्ज्वलाः दिनद्वयेन तेऽश्नन्ति वार्क्षमन्धोऽक्षमात्रकम् । 138. यथावसरसंप्राप्तस्तृतीयः कालपर्ययः । प्रावर्त्तत सुराजेव स्वां मर्यादामलङ्घयन्।। सागरोपमकोटीनां कोट्यौ द्वे लब्धसंस्थितौ । कालेऽस्मिन् भारते वर्षे मर्त्याः पल्योपमायुषः ।। 139. गव्यूतिप्रमितोच्छ्रायाः प्रियङ्गुश्यामविग्रहाः । दिनान्तरेण संप्राप्तधात्रीफलमिताशनाः । । 140. ततस्तृतीयकालेऽस्मिन् व्यतिक्रामत्यनुक्रमात् । पल्योपमाष्टभागस्तु यदास्मिन् परिशिष्यते ।। कल्पानोकहवीर्याणां क्रमादेव परिच्युतौ । ज्योतिरङ्गास्तदा वृक्षा गता मन्दप्रकाशताम् ।। 141. पुष्पवन्तावथाषाढ्यां पौर्णमास्यां स्फुरत्प्रभौ । सायाह्ने प्रादुरास्तां तौ गगनोभयभागयोः ।। 142. जै.त.प्र. (अ.. जी. ) पृ. 86 143. वही। 187 आ. पु. 3.38 आ. पु. 3.39-40 आ. पु. 3.41-43 आ. पु. 3.45 आ. पु. 3.46, आ. पु. 3.48 आ. पु. 3.49 आ. पु. 3.52 आ. पु. 3.53 आ. पु. 3.54 आ. पु. 3.55-56 आ. पु. 3.57
SR No.022656
Book TitleJain Darshan Ke Pariprekshya Me Aadipuran
Original Sutra AuthorN/A
AuthorSupriya Sadhvi
PublisherBharatiya Vidya Prakashan
Publication Year2010
Total Pages394
LanguageHindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy