SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 188 जैन दर्शन के परिप्रेक्ष्य में आदिपुराण - आ.पु. 3.218 144. वही, पृ. 94-95 145. वही, पृ. 98 146. जै.त.प्र., (अ.ऋ.जी.) पृ. 98 147. वही, पृ. 100-101 148. जै.त.प्र. - (अ.ऋ.जी.) पृ. 101 149. जै.त.प्र. - (अ.ऋ.जी.) पृ. 101 150. वही। 151. जै.त.प्र. - (अ.ऋ.जी.) पृ. 101 152. वही, पृ. 102 153. वही। 154. वही। 155. आ.पु. 5.286 (टिप्पणी) पल्योपमपृथक्त्ववशिष्टमायुर्यदास्य च। 156. जै.द.स्व. और वि. (दे.मु.) पृ. 152 157. पूर्वाङ्गवर्षलक्षाणामशीतिश्चतुरुत्तरा। तद्वर्गितं भवेत् पूर्वं तत्कोटी पूर्वकोट्यसौ।। 158. पूर्वचतुरशीतिघ्नं पूर्वाङ्ग परिभाष्यते। पूर्वाङ्गताडितं तत्तु पर्वाङ्ग पर्वमिष्यते।। 159. गुणाकारविधिः सोऽयं योजनीयो यथाक्रमम्। उत्तरेष्वपि संख्यानविकल्पेषु निराकुलम्।। 160. तेषां संख्यानभेदानां नामानीमान्यनुक्रमात्। कीर्त्यन्तेऽनादिसिद्धान्तपदरूढीनि यानि वै।। 161. पूर्वाङ्ग च तथा पूर्वपर्वाङ्ग पर्वसाह्वयम्। नयुतानं परं तस्मान्नयुतं च ततः परम्।। कुमुदाङ्गमतो विद्धि कुमुदाह्वमतः परम्। पद्माङ्ग च ततः पद्म नलिनाङ्गमतोऽपि च।। नलिनं कमलाङ्ग च तथान्यत् कमलं विदुः। तुट्यङ्गं तुटिक चान्यदटटाङ्गमथाटटम्।। अममाङ्गमतो ज्ञेयमममाख्यमतः परम्। हाहाङ्ग च तथा हाहा हूहूश्चैवं प्रतीयताम्।। लताङ्ग च लताद्धं च महत्पूर्वं च तद्द्वयम्। शिरः प्रकम्पितं चान्यत्ततो हस्तप्रहेलितम्।। अचलात्मकमित्येव प्रकार: कालपर्ययः। संख्येयो गणनातीत विदः कालमतः परम्।। आ.पु. 3.219 आ.पु. 3.220 - आ.पु. 3.221 - आ. पु. 3.222-223 आ.पु. 3.224227
SR No.022656
Book TitleJain Darshan Ke Pariprekshya Me Aadipuran
Original Sutra AuthorN/A
AuthorSupriya Sadhvi
PublisherBharatiya Vidya Prakashan
Publication Year2010
Total Pages394
LanguageHindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy