SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आदिपुराण में अजीव तत्त्व विमर्श 185 आ.पु. 3.2%3; 24.139 --- आ.पु. 3.3-4 -- स.सि. 5.22 - त.सू. 5.39 --- रा.वा. 4.14 - त.सू. 5.38 -- त.सू. 5.39 109. त.सू. (के.मु.) 8.4 (वि); कर्म.भा. 1, सू. 2 (विशेषार्थ) 110. वही। 111. अनादिनिधनः कालो वर्तना लक्षणो मतः लोकमात्रः सुसूक्ष्माणुपरिच्छिन्नप्रमाणकः। - 112. सोऽसंख्येयोऽप्यनन्तस्य वस्तुराशेरुपग्रहे। वर्तते स्वगतानन्तसामयपरिबृहित:।। यथा कुलालचक्रस्य भ्रान्तेर्हेतुरधश्शिला। तथा काल: पदार्थानां वर्तनोपग्रहे मतः।। 113. वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य। 114. सोऽनन्तसमयः। 115. पञ्चास्ति. गा. 23 116. कल्यते क्षिप्यते प्रेर्यते येन क्रियावद् द्रव्यं स कालः।। 117. कालश्चेत्येके। 118. सोऽनन्तसमयः। 119. कालोऽन्यो व्यवहारात्मा मुख्यकालव्यापाश्रयः। परापरत्वसंसूच्यो वर्णितः सर्वदर्शिभिः।। वर्तितो द्रव्यकालेन वर्तनालक्षणेन यः। कालः पूर्वापरीभूतो व्यवहाराय कल्प्यते।। समयावलिकोच्छ्वास-नालिकादिप्रभेदतः। ज्योतिश्चक्रभ्रमायत्तं कालचक्र विदुर्बुधाः।। भवायुष्कायकर्मादिस्थितिसंकलनात्मकः। सोऽनन्तसमयस्तस्य परिवर्तोऽप्यनन्तधा।। 120. व्यवहारात्मकात् कालान्मुख्यकालविनिर्णयः। मुख्ये सत्येव गौणस्य बालीकादेः प्रतीतितः।। स कालो लोकमात्रैः स्वैरणुभिर्निचितः स्थितैः। ज्ञेयोऽन्योन्यमसंकीर्णे रत्नानामिव राशिभिः।। - 121. त.सू. 5.39; (टीका) व्याख्याप्रज्ञाप्ति सू. 25.5 122. उत्सर्पिण्यवसर्पिण्यौ द्वौ भेदौ तस्य कीर्तितौ। उत्सदवसाच्च बलायुर्देहवर्मणाम्।। 123. कोटीकोट्यो दशैकस्य प्रमा सागरसंख्यया। शेषस्याप्येवमेवेष्टा तावुभौ कल्प इष्यते।। षोढा स पुनरेकैको भिद्यते स्वभिदात्मभिः। तन्नामान्यनुकीर्त्यन्ते श्रृणु राजन् यथाक्रमम्।। -- आ.पु. 3.10-13 आ.पु. 24.141-142 -- आ.पु. 3.14
SR No.022656
Book TitleJain Darshan Ke Pariprekshya Me Aadipuran
Original Sutra AuthorN/A
AuthorSupriya Sadhvi
PublisherBharatiya Vidya Prakashan
Publication Year2010
Total Pages394
LanguageHindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy