SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ आदिपुराण में नरक - स्वर्ग विमर्श 42. तप्तलोहासनेष्वन्याना सयन्ति पुरोद्धतान् । शाययन्ति च विन्यासैः शितायः कण्टकास्तरे ।। 43. इमे च परुषापाता गृध्रा नोऽभि द्रवन्त्यरम् । भषन्तः सारमेयाश्च भीषयन्तेतरामिमे ।। 44. इतः परुष संताप पवनाधूननोत्थितः । असिपत्रवने पत्रनिर्मोक्षपरुषध्वनिः ।। कृष्णा च मध्यमोत्कृष्टा कृष्णा चेति यथाक्रमम् । घर्मादिसप्तमीं यावत् तावत्पृथिवीषु वर्णिताः ।। 143 - आ. पु. 10.65 सोऽयं कण्टकितस्कन्धः कूटशाल्मलिपादपः । यस्मिन् स्मृतेऽपि नोऽङ्गानि तुद्यन्त इव कण्टकैः ।। 45. सैषा वैतरणी नाम सरित् सारुष्करद्रवा । आस्तां तरणमेतस्याः स्मरणं च भयावहम् ।। 46. एते च नारकावासाः प्रज्वलन्त्यन्तरूष्मणा । अन्धमूषास्विवावर्त्तं नीयन्ते यत्र नारकाः ।। दुस्सहा वेदनास्तीव्राः प्रहारा दुर्धरा इमे । अकाले दुस्त्यजा: प्राणा दुर्निवाराशचनारकाः ।। 47. अक्ष्णोर्निमेषमात्रं च न तेषां सुखसंगतिः । दुःखमेवानुबन्धीदृग् नारकाणामहर्निशम् ।। 48. तदसह्यमचिन्त्यं च बत केनोपमीयते । 49. त्रिंशत्पञ्चहताः पञ्चत्रिपञ्च दश च क्रमात् । तिस्रः पञ्चभिरुनैका लक्षाः पञ्च च सप्तसु ।। नरकेषु बिलानि स्युः प्रज्वलन्ति महान्ति च। नारका येषु पच्यन्ते कुम्भीष्विव दुरात्मकाः ॥ 50. एकं त्रीणि तथा सप्तदश सप्तदशापि च। द्वाविंशतिस्त्रयस्त्रिंशदायुस्तत्राब्धिसंख्यया ।। 51. धनूंषि सप्त तिस्रः स्युररन्योऽङ्गुलयश्च षट् । घर्मायां नारकोत्सेधो द्विद्वि‍शेषासु लक्ष्यताम् ।। 52. पोगण्डा हुण्डसंस्थानाः षण्ढका: पूतिगन्धयः । दुर्वर्णाश्चैव दुःस्पर्शा दुःस्वरा दुर्भगाश्च ते ।। तमोमयैरिवारब्धा विरूक्षैः परमाणुभिः जायन्ते कालकालाभाः नारका द्रव्यलेश्यया । 52A. प्र.व्या.सू. (युवा. मधु. मु.) 1.1.24 पृ. 31; जीवा.भि.सू. (डा.रा.मु.) 1.32 पृ. 78 53. भावलेश्या तु कापोती जघन्या मध्यमोत्तमा । आ. पु. 10.95-96 नीला च मध्यमा नीला नीलोत्कृष्टा च कृष्णया ।। आ. पु. 10.74 आ. पु. 10.78-79 आ. पु. 10.80 आ. पु. 10.80-82 आ. पु. 10.87 आ. पु. 10.89 आ. पु. 10.91-92 आ. पु. 10.93 आ. पु. 10.94 आ. पु. 10.97-98
SR No.022656
Book TitleJain Darshan Ke Pariprekshya Me Aadipuran
Original Sutra AuthorN/A
AuthorSupriya Sadhvi
PublisherBharatiya Vidya Prakashan
Publication Year2010
Total Pages394
LanguageHindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy