________________
142
जैन दर्शन के परिप्रेक्ष्य में आदिपुराण
तेषां छिन्नानि गात्राणि संधान यान्ति तत्क्षणम् । दण्डाहतानि वारीणि यद्वद्द्द्विक्षिप्य शल्कशः ।। वैरमन्योऽन्यसम्बन्धि निवेद्यानुभवाद् गतम् । दण्डस्तदनुरूपास्ते योजयन्ति परस्परम् ।। 28. चोदयन्त्यसुराश्चैनान् यूयं युध्यध्वमित्यरम्। स्मार्य पूर्ववैराणि प्राक्चतुर्थ्याः सुदारुणाः ।। 29. संक्लिष्टासुरो दीरितदुःखाश्च प्राक् चतुर्थ्याः ।। 30. मूषाक्कथितताम्रादिरसान् केचित् प्रपायिताः । प्रयान्ति विलयं सद्यो रसन्तो विरसस्वनम् || 31. केचित् स्वान्येव मांसानि खाद्यन्ते बलिभिः परैः । विशय निशितैः शस्त्रैः परमांसाशिनः पुरा । । संदंशकैर्विदार्यास्यं गले पाटिकया बलात् । ग्रास्यन्ते तापितांल्लोहपिण्डान् मांसप्रियाः पुरा । । 32. सैषा तव प्रियेत्युच्चैः तप्तायः पुत्रिकां गले । आलिङ्गन्ते बलादन्यैरनलार्चिः कणाचिताम् ।।
33. इक्षुयन्त्रेषु निक्षिप्य पीड्यन्ते खण्डशः कृताः । उष्ट्रिकासु च निष्क्काथ्य नीयन्ते रसतां परे ।
35. वज्रचञ्चूपुटैर्गृद्धाः कृन्तन्त्येतान् भयङ्कराः। श्वानश्चानर्जुना : शूना दृणन्ति नखरैः खरैः ।।
आ. पु. 10.38-40
36. तांस्तदालिङ्गनासंगात् क्षणमूर्च्छामुपागतान्। तुदन्त्ययोमयैस्तोत्रैरन्ये मर्मसु नारकाः ।। 37. अरुष्करद्रवापूर्णनदीरन्ये विगाहिताः ।
क्षणाद् विशीर्णसर्वाङ्गा विलुप्यन्तेऽम्बुचारिभिः ।। 38. विस्फुलिङ्गमयीं शय्यां ज्वलन्तीमधिशायिताः । शेरते प्लुष्यमाणाङ्गा दीर्घनिद्रासुखेप्सया ।। 39. असिपत्रवनान्यन्ये श्रयन्त्युष्णार्दिता यदा ।
तदा वाति मरुत्तीव्रो विस्फुलिङ्गकणान् किरन्।। तेन पत्राणि पात्यन्ते सर्वायुधमयान्यरम् ।। तैश्छिन्नभिन्नसर्वाङ्गाः पूत्कुर्वन्ति वराककाः ।। 40. दार्यन्ते क्रकचैस्तीक्ष्णैः केचिन्मर्मास्थिसन्धिषु । तप्ताय: सूचिनिर्भिन्ननखाग्रोल्वणवेदनाः ।। 41. कांश्चिदुत्तुङ्गशैलाग्रात् पातितानतिनिष्ठुरा: । नारकाः परुषं ध्नन्ति शतशो वज्रमुष्टिभिः ।।
आ. पु. 10.41
त.सू. 3.5
आ. पु. 10.43
आ. पु. 10.45-46
आ. पु. 10.44
34. टिप्पणी ये गीध कुत्ते आदि जीव तिर्यंच गति के नहीं हैं किन्तु नारकी ही विक्रिया शक्ति से अपने शरीर में वैसा परिणमन कर लेते हैं।
आ.पु. 10.42
आ. पु. 10.47
आ. पु. 10.42
आ. पु. 10.50
आ.पु. 10.54
आ.पु. 10.55
आ.पु. 10.56-57
आ. पु. 10.59
आ. पु. 10.62