________________
आदिपुराण में नरक-स्वर्ग विमर्श
141
-
आ.पु. 10.22-24
- 'आ.पु., 10.25--27
-
आ.पु. 10.28
ये च मिथ्यादृशः क्रूरा रौद्रध्यानपरायणा:। सत्त्वेषु निरनुक्रोशा बह्वारम्भपरिग्रहाः।। धर्मद्रुहश्च ये नित्यमधर्मपरिपोषकाः।
दूषकाः साधुवर्गस्य मात्सर्योपहताश्च ये।। 17. रुष्यन्त्यकारणं ये च निर्ग्रन्थेभ्योऽतिपातकाः।
मुनिभ्यो धर्मशीलेभ्यो मधुमांसाशने रताः।। वधकान् पोषयित्वान्यजीवानां येऽतिनिघृणाः। खादका मधुमांसास्य तेषां ये चानुमोदकाः।। ते नराः पापभारेण प्रविशन्ति रसातलम्।
विपाकक्षेत्रमेतद्धि विद्धि दुष्कृतकर्मणाम्।। 18. स्था.सू. (आ.आ.रा.)4.160 19. जलस्थलचराः क्रूरा: सोरगाश्च सरीसृपाः।
पापशीलाश्च मानिन्यः पक्षिणश्च प्रयान्त्यधः। 20. प्रयान्त्यसज्ञिनो धर्मां तां वंशां च सरीसृपाः।
पक्षिणस्ते तृतीयां च तां चतुर्थी च पन्नगाः।। सिंहास्तां पञ्चमी चैव तां च षष्ठी च योषितः।
प्रयान्ति सप्तमी ताश्च मा मत्स्याश्च पापिनः।। 21. तत्र बीभत्सुनि स्थाने जाले मधुकृतामिव।
तेऽधोमुखाः प्रजायन्ते पापिनामुन्नतिः कुतः।। तेऽन्तर्मुहूर्ततो गात्रं पूतिगीन्ध जुगुप्सितम्।
पर्यापयन्ति दुष्प्रेक्षं विकृताकृति दुष्कृतात्।। 22. पर्याप्ताश्च महीपृष्ठे ज्वलदग्न्यतिदुःसहे।
विच्छिन्न बन्धनानीव पत्राणि विलुठन्त्यधः।। 23. निपत्य च महीपृष्ठे निशितायुधमूर्धसु।
पूत्कुर्वन्ति दुरात्मानश्छिन्नसर्वाङ्गसन्धयः।। 24. त.सू. 3.3 टीका। 25. भूम्युष्मणा च संतप्ता दुस्सहेनाकुलीकृताः।
तप्तभ्राष्ट्रे तिला यद्धत् निपतन्त्युत्पतन्ति च।। 26. शीतोष्णनरकेष्वेषां दुःखं यदुपजायते।
तदसह्यमचिन्त्यं च बत केनोपमीयते।। शीतं षष्ठ्यां च सप्तभ्यां पञ्चभ्यां तवयं मतम्।
पृथिवी पूषणमुद्दिष्टं चतसृष्वादिमासु च।। 27. ततस्तेषां निकृन्तन्ति गात्राणि निशितायुधैः।
नारकाः परुषक्रोधास्तर्जयन्तोऽतिभीषणम।।
-
आ.पु. 10.29-30
-
आ.पु. 10.33-34
- आ.पु. 10.35
- आ.पु. 10.36
-- आ.पु. 10.37
-- आ.पु. 10.89-90