________________
144
जैन दर्शन के परिप्रेक्ष्य में आदिपुराण
- आ.पु. 10.99
- आ.पु. 10.100
- आ.पु. 10.101
-- आ.पु. 10.102
- सि.सा.सं. 6.79
- सि.सा.सं. 6.80
54. यादृशः कटुकालाबुकाजीराद्रिसमागमे।
रसः कटुरनिष्टश्च तद्गात्रेष्वपि तादृशः।। 55. श्वमारिखरोष्ट्रादिकुणपानां समाहतौ।
यद्वैगन्ध्यं तदप्येषां देहगन्धस्य नोपमा।। 56. यादृशः करपत्रेषु गोक्षुरेषु च यादृशः।
तादृशः कर्कशः स्पर्शः तदङ्गेष्वपि जायते।। 56A. जीवा.भि.सू. 3.2.87 पृ. 239 57. अपृथग् विक्रियास्तेषामशुभाद् दुरितोदयात्।
ततो विकृबीभत्सविरूपात्मैव सा मता।। 58. ति.प. 2.343-346 (भावार्थ) 59. ह.पु. 4.376 (टीका) 60. त्रि.सा. 192 61. सप्तम्या निःसृता जीवा मानुषत्वं न जातुचित्।
लभन्ते च भवन्त्येव तिर्यंचः केवलं पुनः।। 62. षष्ठीतो निर्गता जीवा जायन्तेऽनन्तरे भवे।
मानुषा यदि ते नैव संयमेन विभूषिताः।। 63. संयमोऽपि भवत्येव पञ्चम्या आगतस्य च।
न कर्मन्तक्रिया तस्य दु:खभावविभाविनः।। 64. चतुर्थ्या निर्गतस्यास्य निर्वतिर्जायते क्वचित्।
न जातु तीर्थकारित्वं तथा शक्तेरभावतः।। 65. तीर्थकारित्वमप्यस्य जीवस्य जायते ध्रुवम्।
तृतीयाया द्वितीयायाः प्रथमानिर्गतस्य च।। नरकान्निर्गतानां च तस्मिन्नेव भवे भवेत्।
चक्रित्वं वासुदेवत्वं बलदेवत्वमित्यपि।। 65A. प्रज्ञा.सू. 20.1458 66. उत्तरा. सू. - 36.50, 36-54 67. प्राङ्मानुषोत्तरान्मनुष्याः। 68. द्वीपाब्धिभिरसंख्यातैर्द्विढिविष्कम्भमाश्रितैः।
विभाति बलयाकारैर्मध्यलोको विभूषितः।। मध्यमध्यास्य लोकस्य जम्बूद्वीपोऽस्ति मध्यगः। मेरुनाभिः सुवृत्तात्मा लवणाम्भोधिवेष्टितः।। सप्तभिः क्षेत्रविन्यासैः षड्भिश्च कुलपर्वतैः। प्रविभक्तः सरिद्भिश्च लक्षयोजनविस्तृतः।।
- सि.सा.सं. 6.81
- सि.सा.सं. 6.82
- सि.सा.सं. 6.83
- सि.सा.सं. 6.84
- त.सू. 3.35
-
आ.पु. 4.47-49;