________________
जैन दर्शन के परिप्रेक्ष्य में आदिपुराण
- आ.पु., 5.67
-
आ.पु., 5.68
--
आ.पु., 5.69
-
आ.पु., 5.70-71
-
आ.पु. 5.72-73,
-
आ. पु., 5.38
81. पृथिव्यादिष्वनुद्भूतं चैतन्यं पूर्वमस्ति चेत्।
नाचेतनेषु चैतन्यशक्तेर्व्यक्तमनन्वयात्।। 82. आद्यन्तौ देहिना देहौ न विना भवतस्तनू।
पूर्वोत्तरे संविदधिष्ठानत्वान्मध्यदेहवत्।। 83. तौ देहौ यत्र तं विद्धि परलोकमसंशयम।
तद्वांश्च परलोकी स्यात् प्रेत्यभावफलोपभुक्।। 84. जात्यनुस्मरणाज्जीवगतातविनिश्चयात्।
आप्तोक्तिसंभवाच्चैव जीवास्तित्वविनिश्चयः।। अन्यप्रेरितमेतस्य शरीरस्य विचेष्टितम।
हिताहिताभिसंधा नाद्यन्त्रस्येव विचेष्टितम्।। 85. चैतन्यं भृतसंयोगाद् यदि चेत्थं प्रजायते।
पिठरे रन्धनायाधिश्रिते स्यात्तत्समुद्भवः।। इत्यादिभूतवादीष्टमतदूषणसंभवात्।
मूर्खप्रलपितं तस्य मतमित्यवभीर्यताम्।। 86. जीवावादिन्न ते कश्चिज्जीवोऽस्त्यनुपलब्धितः।
विज्ञप्तिमात्रमेवेदं क्षणभङ्गि यतो जगत्।। 87. निरंशं तच्च विज्ञानं निरन्वयविनश्वरम्।
वेद्यवेदकसंवित्तिभागैर्भिन्न प्रकाशते।। सन्तानावस्थितेस्तस्य स्मृत्याद्यपि घटामटेत्।
संवृत्या स च सन्तानः सन्तानिभ्यो न भिद्यते।। 88. प्रत्यभिज्ञादिकं भ्रान्तं वस्तुनि क्षणनश्वरे।
यथा लूनपुनर्जातनखकेशादिषु क्वचित्।। 89. ततो विज्ञानसन्तान व्यतिरिक्तो न कश्चन।
जीवसंज्ञः पदार्थोऽस्ति प्रेत्यभावफलोपभुक्।। तदमुत्रात्मनो दुःखजिहासार्थ प्रयस्यतः।
टिट्टिभस्येव भीतिस्ते गगनादापतिष्यतः।। 90. विज्ञप्तिमात्रसंसिद्धिर्न विज्ञानादिहास्ति ते।
साध्यसाधनयोरैक्यात् कुतस्तत्त्व विनिश्चितिः।। 91. विज्ञानव्यतिरिक्तस्य वाक्यस्यह प्रयोगतः।
बहिरर्थस्य संसिद्धिर्विज्ञानं तद्वचोऽपि चेत्।। किं केन साधितं तत्स्यान्मूर्खविज्ञप्तिमात्रकम्।
कुतो ग्राहयादिभेदोऽपि विज्ञानैक्ये निरंशके।। 92. विज्ञप्तिर्विषयाकारशून्या न प्रतिभासते।
प्रकाश्येन विना सिद्ध्यते क्वचित् किन्नु प्रकाशकम्।।
-
आ.पु. 5.39-40
-
आ.पु., 5.41
--- आ.पु. 5.42-43
- आ.पु. 5.74
आ.पु. 5.75-76