________________
आदिपुराण में तत्त्व विमर्श व जीव तत्त्व विषयक विचारधारायें
93
-
आ.पु., 5.77-79,
- आ.पु., 5.80-81,
- आ.पु., 5.45
-
आ.पु., 5.46-48
विज्ञप्त्या परसंवित्तेर्ग्रहः स्याद् वा न वा तव। तद्ग्रहे सर्वविज्ञाननिरालम्बनताक्षतिः।। तद्ग्रहेऽन्यसंतानसाधने का गतिस्तव।
अनुमानेन तत्सिद्धौ ननु बाह्यार्थसंस्थितिः।। 93. विश्वं विज्ञप्तिमात्रं चेद् वाग्विज्ञानं मृषाखिलम्।
भवेद् बाह्यार्थशून्यत्वात् कुतः सत्येतरस्थितिः।। ततोऽस्ति बहिरर्थोऽपि साधनादिप्रयोगतः।
तस्माद् विज्ञप्तिवादोऽयं बालालपितपेलवः।। 94. शून्यमेवजगद्विश्वमिदं मिथ्यावभासते।
भ्रान्ते: स्वप्नेन्द्रजालादौ हस्त्यादिप्रतिभासवत्।। 95. ततः कुतोऽस्ति वो जीवः परलोकः कुतोऽस्ति वा।
असत्सर्वमिदं यस्माद् गन्धर्वनगरादिवत्।। अतोऽमी परलोकार्थ तपोऽनुष्ठानतत्पराः। वृथैव क्लेशमायान्ति परमार्थानभिज्ञकाः।। घारम्भे यथा यद्वद् दृष्ट्वा मरुमरीचिकाः।
जलाशयानुधावन्ति तद्वद्भोगार्थिनोऽप्यमी।। 96. वाग्विज्ञानं समस्तीदमिति हन्त हतो भवान्।
तद्वत्कृत्यस्तस्य संसिद्धेरन्यथा शून्यता कुतः।। तदस्या लपितं शून्यमुन्मत्त विरुतोपमम्।
ततोऽस्ति जीवो धर्मश्च दयासंयम लक्षणः।। 97. जीवः प्राणी च जन्तुश्च क्षेत्रज्ञः पुरुषस्तथा।
पुमानात्मान्तरात्मा च ज्ञो ज्ञानीत्यस्य पर्ययाः।। 98. यतो जीवत्यजीवीच जीविष्यति च जन्मसु।
ततो जीवोऽयमाम्नात: सिद्धः स्ताद्भूतपूर्वतः।। 99. प्राणा दशास्य सन्तीति प्राणीजन्तुश्च जन्मभा।
क्षेत्र स्वरूपमस्य स्यात्त्ज्ज्ञानात् स तथोच्यते।। 100. वही। 101. वही। 102. पुरुषः पुरु भोगेषु शयनात् परिभाषितः। 103. पुनात्यात्मानमिति च पुमानिति निगद्यते। 104. भवेष्वतति सातत्याद् एतीत्यात्मा निरुच्यते। 105. सोऽन्तरात्माष्टकर्मान्तर्वर्तित्वादभिलप्यते। 106. ज्ञः स्याज्झानगुणोपतो ज्ञानी च तत एव सः।
पर्यायशब्दैरेभिस्तु निर्णेयोऽन्यैश्च तद्विधैः।।
-
आ.पु.. 5.83-84
-
आ.पु., 24.103
-
आ.पु., 24.104
- आ.पु., 24.105
- आ.पु., 24.106 -- आ.पु., 24.106 - आ.पु.. 24.107 - आ.पु.. 24.107
-
आ.पु., 24.108