________________
आदिपुराण में तत्त्व विमर्श व जीव तत्त्व विषयक विचारधारायें
91
- आ.पु. 5.35
-
आ.पु., 5.50
-
आ.पु. 5.51-52
- आ.पु., 5.53-54
-
आ.पु. 5.56
72. पिण्डत्यागाल्लिहन्तीम हस्तं प्रेत्यसुखेप्सया।
विप्रलब्धाः समुत्सृष्टदृष्टभोगा विचेतसः।। 73. भूतवादिन् मृषा वक्ति स भवानात्मशून्यताम्।
भूतेभ्यो व्यतिरिक्तस्य चैतन्यस्य प्रतीतितः।। 74. कायात्मक न चैतन्यं न कायश्चेतनात्मकः।
मिथो विरुद्धधर्मत्वात् तयोश्चिदचिदात्मनोः।। कायचैतन्ययो क्यं विरोधिगुणयोगतः।
तयोरन्तर्बहीरूपनि साच्चासिकोशवत्।। 75. न भूतकार्य चैतन्यं घटते तद्गुणोऽपि वा।
ततो जात्यन्तरीभावात्तद्विभागेन तद्ग्रहात्।। न विकारोऽपि देहस्य संविद्भवितुमर्हति।
भस्मादि तद्विकारेभ्यो वैधान्मूर्त्यनन्वयात्।। 76. सर्वाङ्गीणैक चैतन्यप्रतिभासादबाधितात्।
प्रत्यङ्गप्रविभक्तेभ्यो भेतूभ्यः संविदो मिदा।। 77. कथं मूर्तिमतो देहाच्चेतन्यमतदात्मकम्।
स्याद्धेतुफलभावो हि न मूर्त्तामूर्तयोः क्वचित्।। अमूर्त्तमक्षविज्ञानं मू दक्षकदम्बकात्। दृष्टमुत्पद्यमानं चैन्नास्य मूर्तत्वसङ्गरात्।। बन्धं प्रत्येकतां बिभ्रदात्मा मूर्तेन कर्मणा।
मूर्तः कथंचिदाक्षोऽपि बोध: स्यान्मूर्तिमानतः।। 78. कायाकारेण भूतानां परिणामोऽन्यहेतुकः।
कर्मसारथिमात्मानं व्यतिरिच्य स कोऽपरः।। अभूत्वा भवनाद्देहे भूत्वा च भवनात् पुनः।
जलबुदबुद्वज्जीवं मा मंस्थास्तद्विलक्षणम्।। 79. शरीरं किमुपादानं संविद: सहकारि वा।
नोपादानमुपादेयाद् विजातीयत्वदर्शनात्।। सहकारीति चेदिष्टमुपादानं तु मृग्यताम्। सूक्ष्मभूतसमाहारस्तदुपादानमित्यसत्।। ततो भूतमयाद् देहाद् व्यतिभिन्नं स्वलक्षणम्।
जीवद्रव्यमुपादानं चैतन्यस्येति गृह्यताम्।। 80. एतेनैव प्रतिक्षिप्त मदिराङ्गनिदर्शनम्।
मदिराङ्गेष्वविरोधिन्या मदशक्तेर्विभावनात्।। सत्यं भूतोपसृष्टोऽयं भूतवादीकुतोऽन्यथा। भूतमात्रमिदं विश्वमभूतं प्रतिपादयेत्।।
-
आ.पु. 5.57-59,
-
आ.पु. 5.60-61
- आ.पु. 5.62
- आ.पु. 5.63
- आ.पु. 5.64
-
आ.पु., 5.65-66