SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४८ सोड्डलविरचिता भिरिव मुक्ताफलैरलताभोगं, स्वर्गाभिरामतां द्रष्टुमागतैर्लग्नचिरकालकुपितेन्द्रशापशिलीकृतैरिव मणिमयैर्मालाविद्याधरैरुपेतं, प्रोषितमधूत्सवविरहविरचितवेणिलतयेव ग्रीवाभरणबन्धनग्रन्थिमणिमेचकांशुच्छटया परिरथ(गत?) पृष्ठाभिरधिष्ठितं रत्नपुत्रिकाभिः, अमलमणिशिलाफलकनिर्मितमवाप मण्डपं वसन्तमहोत्सवास्थानस्य । तत्र च स्थित्वा यथाक्रियमधिकारिभिरादावेव प्रगुणितं निर्वर्त्य निखिलमेव माध्याह्निकं कर्म समुत्थाय तस्यैव चाङ्गणोत्सङ्गभुवि सरोजवनसुन्दरे(र?)विलाससरसि तदाऽन्तर्व(सीतटोपान्तव?)र्तिनः प्रसरदुरुपत्रपल्लवोपरूढविस्तरस्य सहकारशाखिनश्छायायां शिशिरजलसमीरसङ्गमसुखानुभोगमभिलषन्नुपाविशत्।। तत्रापि समुपविष्टश्च पुनरविश्रान्तोद्यानलक्ष्मीसमीक्षणरसप्रसक्तिरितस्ततो यथाऽभिकमनीयोद्देशमुपसर्पयन्नवसुखोपशालितां दृशमवसरज्ञेन भर्तृचित्तानुकूलनकलावता विजयवर्द्धनेन “ देव ! प्रणयकुपितया रत्या चरणतलेन ताडितोरःस्थलस्य कुसुमपत्रिणस्त्रुटितहारच्छटाविकीर्णैरलक्तकारक्तमौक्तिकैरिव परुषशुकमुखशिखरजर्जरितपरिणतफलनिपतदाताम्रदाडिमीबीजैरभितो दन्तुरितसुन्दरमवधार्यतामेतदेतस्य तलं तरूणां षण्डस्य, इतश्च पाकभरभिद्यमानमेदुरालम्बिफलविगलदविरलरसस्तबकपातादाकथं(कंपि?)शिखरैः सस्वादूपलम्भमाधूतमूर्द्धभिरिवावय॑मानो मूलविटपैराहादयति हृदयमेष मण्डपो द्राक्षालतायाः, परितोऽप्युपरि तरुलताकुसुमसंक्षरदपारमधुरसभरेणाीकृततला तीर्थजलमङ्गलाप्लवनेन प्लाविता मदनराज्याभिषेकवेदिकेव दृश्यतामियं मालिनी, शिलामण्डशैलतटे चन्द्रकान्तस्य लसचन्द्रकान्तचित्रितकलापैः केकिभिः सोपानकैश्च किमपि शोभतेऽत्र मणिमण्डपाङ्गणतले वापी, पुरस्तादाबद्धपूगैः क्रमुकतरुभिः क्रीडाकुरङ्गैश्च लोचनयोः प्रीतिमुत्पादयत्येषा स्थली विलासभूधरस्य, विसारितमालेन जलयन्त्रेण तरूणां वलयेन च सेव्योऽयमिह वामतो बालमातुलिङ्गीवनप्रान्ते कूपः, प्रोल्लसत्कलरवोर्मिरमणीयया जलाश्रितया मरालमण्डलिकया च निर्वापिकेयमन्तःकरणस्य दक्षिणा कुरवकनिकुरुम्बगर्भे दीर्घिका" इत्यादि साङ्गुलीनिर्देशमुपदय॑मानमालोकमानः सहसैव कुतश्चिदेकमनधिगतोत्थानसंश्रयमुच्चार्यमाणं श्लोकमशृणोत् । हे चन्द्रोपलगौरि ! हे मरकतश्यामाऽभिरामाकृते ! हे चामीकरभिन्नवर्णसुभगे ! हे पद्मरागाम्बरे !। एषा पश्यत हन्त वज्रघटिता दूरे फलं वाच्छितं दत्ते नोत्तरमात्रमप्यतिशठा चाटूक्तिदीनस्य मे ॥
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy