SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सोडलविरचिता तरलानि क्वथन्तीव निर्झरजलानि, धर्मांशुकरशोषितरसश्लथीभूतवृन्तविगलितैरालोहितलताप्रसूनमुकुलैरुत्पन्नास्फोटकेव दृश्यते क्षितिः, कन्दरदरीप्रवेशधावितानामरण्यचराणां परुषखुरशिखरलिखितगिरितटोच्छलदनच्छगैरिकारजःपूरपाटलाः स्फुटमिवाताम्रीभूता दिशः, हृदान्तः क्रीडता यूथपेन लीलाक्षिप्तकरदण्डपुष्करविकीर्णाभिरम्भच्छटाभिरातपविमूर्च्छितमिवाभिषिच्यते । नभः । तद्देव नियतमितो हृदयमपवार्य गम्यत इति समुचितमुदीरितं विजयवर्द्धनेन वचनमभ्युपगम्य राजा त्वरितमेव संवृताखेटकरसप्रसङ्गो निर्जगाम ततो मृगवनात् । निर्गत्य गच्छन्कियन्तमध्वानमुडुरमहातपोत्तापविधुरितपरिवारः कुत्रापि रविकराप्रवेशपरिशीतले प्रदेशे दुःसहमध्याहमतिवाहयितुमुत्पन्नमानसः पुरस्तानातिदूरे हरितमणिमरीचिमेचकाभोगं दिग्विजययात्राप्रस्थानमिव जलधराणामधः, छायाडम्बरमिव नन्दनारामस्य, श्मश्रूस्थानमिव जम्बूद्वीपस्य, कुरुम्बनिकुरुम्बमिव वसुन्धरायाः, य(ग?)मनिकामूर्छानमिव दिशां, इन्द्रनीलमयमाभरणमिव ब्रह्माण्डनिधानकलशस्य, हरिताम्वरमयं नेपथ्यमिव नरलोकनीलपटस्य,शादलाभोगमयं सस्यनिर्माणमिव भारतक्षेत्रस्य, सर्वतोऽपि प्रकामघनतया निखिलतरुवल्लिपल्लवाञ्चललग्नेन शोणिम्ना बालातपेनेव रविप्रवेशार्थमुपरुध्यमानम् , उत्पन्नशीतलास्पदतया क्वचिन्नीलविपुलकदलीपलाशैः प्रबलतडित्तापसंपीडितैरिव प्रथमपाथोधरैरधिश्रितं, क्वचिन्निरन्तरोल्लसितविशदकुसुमत्विषां स्तबकैस्तीव्रतापकदर्थितैरिव शारदाभ्रखण्डैरुपसेव्यमानं, क्वचिदनल्पफलपाकपिञ्जरप्रभया शिखिक्षेपदाहोत्तप्तयेव हिमश्रिया स्वीकृतावस्थानं, गलन्मधुजलासारस्लापितैरिव मधुव्रतैः प्रविश्यमानकुसुमकुटीरकोटरं, पाकभरनिपातस्फुटितफलोदरद्रवेण कर्दमितमेदिनीप्रचारभग्नैरिव पत्रिभिरधिरुह्यमाणभूरुहं, दिनकरकराप्रवेशसुस्थालयेषु तमालपण्डेषु प्रविश्य तिमिररूपेण रजन्याऽतिवाह्यमानवासरं, सशीकरण मकरकेतुकुञ्जरस्य पूत्कारेणेव बहुलजलतुषारवाहिना विलाससरसीसमीरणेन शिशिरिताभ्यन्तरं, प्रसरढेलोरगलतादिवल्लीवलयमालिताभिरनल्पमण्डपश्रेणीभिरास्पदमभ्रंशोभायाः, सुरभिसुरदारुचन्दनघनसारसरलकैलालवङ्गप्रायैः प्रचुरपुन्नागपाटलीनीपचम्पकमुचुकुन्दकेसराशोकमुख्यैरपमितपनसाम्रजम्बुजम्बीरकक्रमुकनालिकेरखजूरिकाङ्कोलसारैरङ्ग(ति ? )सुगन्धिभिरुन्मिषितकुसुमरम्यैरतिरसफलोपकारिभिर्मचरितमरिचवल्लरीभिरालिङ्गितप्रकाण्डैरन्योन्यमिलितविस्फारशिखरैः शाखिभिरन्त
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy