SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ મેહનચરિત્ર સર્ગ ત્રીજો (५५) पार्श्वयोश्चम्पकाशोक-पाटलाबकुलार्जुनान् ॥ जम्बीरजम्बूनारङ्ग-दाडिमामलकादिकान्॥४७॥ कपित्यबदरीचिञ्चा-रसालखदिरादिकान् ॥ हिंतालतालखपुर-नारिकेलतमालकान्॥४॥ मल्लिकायूथिकाफिएटी-सुरसाप्रस्थपुष्पकान् ॥ वासन्तीमालतीकुन्द-मुचुकुन्दकुरएटकान् ॥४॥ उद्यानान्तर्वर्तमाना-नेवं नानाविधानगान् ॥ शकुन्तध्वानमुखरान् वीदमाणाः क्वचिन्मुदा ॥५॥ क्षेत्रेषु शालिगोधूम-कर्पासतुवरीमुखाः॥ परिपक्का ओषधीश्च प्रेक्षमाणाः पदे पदे॥१॥ क्वचिन्मालेऽकृष्टपच्या-नीवारादीन्मनोहरान् ॥ आरण्यकान्नूरुहांश्च कुर्वाणा दृष्टिगोचरान् ॥५॥ નજરે આવી. (૪૬) કોઇ ઠેકાણે બે બાજુએ બગીચાની હાર તેभनी नगारे यावी. तभा यंपा, मासोपासव, , मणी, १२सोली, अर्जुन (सा), मीर, भुडी, नगी, उभी, भजी, 31ही, मा२ही, आमली, मा, २४ी, हिंua (तनी ये गति), us, सोयारी, नाजियरी, तमास, भोग, , संसरिया, तुलसी, भरवा, वासंती(मोशनी गति), MUj४, भुयु, धा અંખેરિયા વિગેરે તરેહ તરેહનાં ઝાડ દેખાતાં હતાં, તેના ઉપર પક્ષિઓ मेसीने सोसतात, तेथी तभने यो हर्ष थय।. (४७-४८૪૯-૫૦) તેમજ ઠેકાણે ઠેકાણે સાળ, ઘઊં, કપાસ, તુવર વિગેરે પાકેલાં ધાન્ય તેમના જેવામાં આવ્યાં. (૫૧) કોઈ ઠેકાણે વગર ખેડેલી જમીનમાં પોતાની મેળે પાકેલા નિયારે, કોદરા, બંટિયે, કાંગ, ચીણે વિગેરે
SR No.022654
Book TitleMohan Charitam
Original Sutra AuthorN/A
AuthorDamodar Sharma
PublisherDevkaran Muljibhai
Publication Year1835
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy