SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ १ सर्गः ] द्विसंधानम् । गृह्णन्ति तेऽक्षराः सूची जीविका: शिम्पकास्तैः कर्तृभिः केवलं परं विवर्तिता सती किं लाध्यतां न याति । यद्यपि स एव जातिमार्गोऽङ्गवङ्गादिदेशोद्भवजनाभिप्रायः सैव रचना हस्तावरणाद्यनेकविन्यासः, सैवाकृतिः संस्थानं, सकलं तदेव सूत्रं तन्तुजालरूपं चिरंतनमित्यर्थः ॥ " कवेरपार्थामधुरा न भारती कथेव कर्णान्तमुपैति भारती । तनोति सालंकृतिलक्ष्मणान्विता सतां मुदं दाशरथेर्यथा तनुः ॥ ५ ॥ केरिति ॥ अपार्थार्थशून्या, अमधुरा माधुर्यगुणोज्झिता, कवेः कथा, अपार्थार्जुनशून्या, मधुं दैत्यं राति हन्ति स मधुरो नारायण: । 'रा दाने' इत्यत्र दानशब्दे 'दोऽवखण्डने ' इति धातुनिष्पन्नत्वात् । तथा चोक्तम् — 'विज्ञप्तस्त्वं वदसि बहुधा दीयते द्वौ दानार्थी द्वयमपि तथा खण्डने पालने च । दारूपाणां भवति नियतं रूपमेकं चतुर्णा नो जानीमः कथयति भवान्कस्य धातोः प्रयोगम् ॥' इति । तेन रहिता भारती कथा कर्णस्य राधेयस्यान्तं वधमिव, कर्णस्य श्रोत्रस्यान्तं सामीप्यं नोपैति । अलंकृतिरलंकारः, लक्ष्म व्याकरणम्, तत्समाहारेणान्विता सा कथा, सुभूषितसौमित्रिणान्विता दाशरथे रामस्य तनुः शरीरमिव, सतां सत्पुरुषाणां मुदं तनोति । श्लेषोपमा ॥ हृतोऽपि चित्ते प्रसभं सुभाषितैर्न साधुकारं वचसि प्रयच्छति । क्व शिष्यमुत्सेकभियावजानतः पदं गुरोर्धावति दुर्जनः क्व सः ॥ ६ ॥ हृत इति ॥ यः सुभाषितैः सूक्तैः चित्ते हृदये प्रसभं बलात्कारेण हृतो गृहीतोऽपि कापि वचसि साधुकारं न प्रयच्छति, स दुर्जन उत्सेकभिया गर्वभयेन शिष्यं विनेयम् अवजानतो ऽवलयतः गुरोः पदं पदवीं क्व धावति, अपि तु न । विषमालंकारः ॥ ततोऽधिके तादृशि वा कृतश्रमः परैः कृतं निन्दतु तत्र का व्यथा । ब्यलीक वैदग्ध्य हतेऽपवादिनि ज्वलत्यनाश्वानपि मन्युना तपन् ॥ ७ ॥ तत इति ॥ ततः परकृताद् अधिके, तादृशि वा कृतश्रमो विहिताभ्यासः सन् परैरितरैः कृतं काव्यं निन्दतु दूषयतु, तत्र निन्दके का व्यथा पीडा । अपि तु न कापि । युक्तमेतत् । परं व्यलीकवैदग्ध्यहते असत्यचातुरीजर्जरीभूते अपवादिनि पस्दोषग्राहके तपंस्तपस्यन् अनाश्वान् तपस्वी मन्युना कोपेन ज्वलति दीप्तो भवति । अर्थान्तरन्यासः ॥ कृतावतारायतिपुण्यनायकैरजातशत्रु प्रमुखैरियं कृतिः । नवार्ण्यते केन नराघवारिभिर्नरोत्तमैः कोटिशिलेव चालिता ॥ ८ ॥ कृतेति ॥ आयतिरुत्तरकालस्तेन पुण्यस्य नायकैः, न जाताः शत्रवः प्रमुखाः संमुखा येषां तैः, राघवारिभी रामरावणादिभिः कृतो विहितोऽवतारोऽवतरणं यस्यां सायतिषु व्रतिषु पुण्यैः प्रधानैर्नायकैः स्वामिभिर्नरोत्तमैजिनसेनादिभिश्चालिता चर्चिता इयं ,
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy