SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २१४ काव्यमाला। प्रत्येति ॥ सुराः कोमलध्वनिः सुराजा शोभनो राजा । 'न पूजनात्' इति समासान्ता. भावः । स शात्रवः शत्रुः । नामकीतिः त्रैलोक्यकण्टकेति जरासंधेति नाम्नैव कीर्तिः इति जानन् कथाक्षेपेण आनन् श्वसन् सन् , प्रत्याहतं तं नारायणं प्रत्याह स्म प्रत्युत्तरगो. चरीकृतवान् ॥ रजश्छलेन दुर्दानं सुदानाः कृपयासवः । दृष्टोऽपन्थास्त्वया मार्ग दावाग्निर्नापि लङ्घते ॥ ७ ॥ रजेति ॥ छलेन दुर्दानं रजः स्यात् तथा असवः प्राणाः कृपया सुदानाः सुखदेयाः स्युः । त्वया दृष्टोऽपन्थाः मागे न लवते । दावाग्निरपि न लवते ॥ त्रासो विरूपरेखा वा छायाया यदि वा हतिः । मानिनः शठ मन्यन्ते तृणायापि न नायकम् ॥ ८८॥ . त्रासविति ॥ हे शठ, मानिनोऽभिमानवन्तो मूल्यज्ञानिनो रत्नपरीक्षकाः । नायक स्वामिनं, प्रधानरत्नं तृणायापि तृणतुलनामपि । 'मन्यकर्मणि' इति चतुर्थी । न मन्यन्ते । यदि तत्र त्रास उद्वेगो भङ्गः विरूपरेखा रौद्रत्वम् असौन्दर्यम् छायाया लोकव्यवहारस्य कान्तिविशेषस्य हतिर्नाशः स्यात् ॥ शिश्रीषतोऽन्यमी[यै पारावारीणमात्मनः । यशः संकुचति व्याप्तं किंवानेनार्जयिष्यते ॥ ८९ ॥ शिश्रीति ॥ ईायै वर्धितुमिच्छायै अन्यं परं शिश्रीषतः सेवितुमिच्छत आत्मनः पु. रुषस्य पारावारीणं पारावारमलं गामि व्याप्तं प्रसृतं यशः संकुचति संकोचं प्राप्नोति । अनेन परसेवनेन किम् अर्जयिष्यते । न किमपि ॥ विधुरास्ते त्रपापेतः पराश्रये च ये स्थिताः । विधुरास्ते त्रपापेतः पूष्णो नास्योदये रविः ॥ ९० ॥ (विषमपादयमकम् ) विध्विति ॥ ये पराश्रये स्थितास्ते विधुरा भीतास्त्रपापेतः त्रपामपयन्ति । विप् । निर्लजाः स्युः। यतः-विधुश्चन्द्रः पूष्णः सूर्यस्योदये त्रपापेतो लजया त्यक्तः, सन् आस्ते। अस्य चन्द्रस्योदये रविः सूर्यस्त्रपापेतो नास्ते ॥ मा ज्ञाय्यस्मि निरस्त्रोऽहं हस्तेनास्त्रं हि मुच्यते । ततस्तलप्रहारेण मुञ्चास्त्रं क्राथयामि ते ॥ ९१ ॥ ___ मा ज्ञायीति ॥ हे विष्णो, अहं निरस्त्रोऽस्त्ररहितोऽस्मि इति त्वया मा ज्ञायि मा बोधि । हि यतः हस्तेनास्त्रं मुच्यते । ततः कारणात् । अस्त्रं मुञ्च, तलप्रहारेण ते तव। 'जासिनिप्रहणनाटकाथ-'इति षष्ठी । काथयामि त्वां हन्मि ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy