SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १७ सर्गः] द्विसंधानम् । १८७ उद्यतः, असहोऽसहिष्णुरिव कः सोऽकनिष्ठो महान् स्वयम् अस्तम् एति ॥ भारतीयेतत्र भुवि कोकनिष्ठश्चक्रवाकतत्परः, सहजपरिपीडनो निसर्गपरिपीडकः, तपनपरितापगुणः सूर्यस्य सर्वजगद्यापी तापगुणः अभवत् । स स्वयं एवं कं विनाशं नेष्यामीत्यङ्गीकारे उद्यतः अस्तमसह एति ॥ विनिवार्य तं निजकरेण निशि गुरुतमोऽभिमातुलम् । प्राप विधुरपटुरभ्युदयं महसाञ्जनोऽस्य स तुतोष सङ्गतः ॥ ३९ ॥ विनिवेति ॥ गुरुतमो गरिष्ठो विधुरपटुर्दुःखस्फोटनदक्ष आञ्जनो हनुमान् निजकरण स्वहस्तेन तं भरतं विनिवार्य संबोध्य अभिमातुलं मातुलं द्रोणाचलं अभिलक्ष्य निशि महसा तेजसा अभ्युदयं प्राप । स द्रोणश्च अस्य सङ्गत आञ्जनेयसङ्गात् तुतोष ॥ भारतीये-अपटुरपूर्णः विधुश्चन्द्रः अभिमा परिच्छेदकेन ('आतो धातोः' इत्याकारलोपः)निजकरेण स्वीयकिरणेन गुरु गरिष्ठं तमोऽन्धकारं विनिवार्य तं महसां तेजसाम् अभ्युदयम् प्राप । स जनः, अस्य चन्द्रस्य सङ्गतः सङ्गात् तुतोष ॥ स वामङ्क्षद्रोणोरुचितमुदयात्संमुखगते ___ विधौ रागोद्रेकं धृतवति तमोथैकनिलयः । कथंचिच्चित्तस्य स्थितिमिव विशल्यां प्रहितवा विहातुं शक्यात्मप्रकृतिरनुबद्धा नहि सुखम् ॥ ४० ॥ ___ स इति ॥ ओधैकनिलयो जलरयैकस्थानं स द्रोणः, उदयात् संमुखगते विधौ दैवे रुचितं शोभितं तं रागोद्रेकं धृतवति सति, विशल्यां सुन्दरी चित्तस्य स्थितिम् इव, मङ्गु शीघ्रं वा एव प्रहितवान् ॥ भारतीये-अधैकनिलयः पापैकमन्दिरम् स क्षुद्रस्तस्करजनोऽणोः स्वल्पात् उदयात् उचितं योग्यं वामं प्रतिकूलं धृतवति विधौ चन्द्रे समुखगते सति चित्तस्य विशल्यां शङ्ककर्मरहितां स्थिति तम इव प्रहितवान् । युक्तमेतत् हि यतः अनुबद्धा आत्मप्रकृतिः सुखं यथा स्यात्तथा विहातुं न शक्या ॥ शिखरिणी ॥ विधुतोऽभ्युदितो दिगन्तरं परितस्ताररुचा तया ततः । निशि शक्त्युदयः पराद्युतिः कियती नाम न हन्त्युपप्लवम् ॥ ४१ ॥ विधुत इति ॥ ततोऽनन्तरं परितः सामस्त्येन ताररुचा शुभ्रदीप्त्या तया विशल्यया विधुतो निराकृतः शत्तयुदयः शक्तेरायुधविशेषस्योदयः निशि तस्यामेव दिगन्तरमाशान्तरालमभ्युदितः लक्ष्मणं त्यक्त्वा गतवान् । युक्तमेतत् । कियती परोत्कृष्टा द्युतिः कान्तिरुपप्लवमन्धतमसं न हन्ति ॥ भारतीये-ततस्तस्माल्लोकोत्तरादू विधुतश्चन्द्रादभ्युदितः समुत्पन्नः शक्त्युदयः सामोदयस्तया लोकोत्तरया रुचा कान्त्या निशि रात्रौ दिगन्तरं परितस्तार प्रच्छादितवान् ॥ वैतालीयं छन्दः ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy