SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १६ सर्गः] द्विसंधानम् । -- १७३ गुणेन मुक्तं गुरुपर्वरिक्तं मुखेन तीक्ष्णं प्रतिपक्षबद्धम् । मर्माविदेषामिषुजालमायादपारिषद्यस्य तुलां जनस्य ॥ १२ ॥ गुणेनेति ॥ गुणेन मौा, शास्त्राभ्यासादिना । गुरुपर्वरिक्तं गरिष्ठपरकेण (प्रन्थिना) सूरिपरम्परया च हीनम् । तीक्ष्णं परुषश्च । प्रतिपक्षबद्धं पश्चापिच्छबद्धं प्रत्यार्थमिलि. तश्च । मर्माविद् मर्माणि विध्यति तत् स वा । एषां नरेन्द्राणामिषुजालमपारिषद्यस्य हेयोपादेयविवेकविकलस्य जनस्य तुलामायात् ॥ तान्प्रावृषेण्याम्बुदभासि पांशो मध्ये दृशं रुन्धति शब्दलक्ष्यः । शरोऽभिनत्पूगतिथानरातीको वा निषेद्धा भवितव्यतायाः ॥ १३ ॥ . तानिति ॥ प्रावृषेण्याम्बुदभासि प्रावृड्भवघनतुल्ये पांशो मध्ये दृशं रुन्धति आवृ. ण्वति सति शब्दलक्ष्यः शब्दवेध्यः, शरः, पूगतिथान् संघपूरणान् तान् अरातीन् अभिनत् । भवितव्यतायाः को निषेद्धा ॥ तथाविधेऽप्युद्यति धूलिजाले नृपा रिपून्प्रापुरमी यथास्वम् । - सर्वस्य पूर्वानुभवोऽनुबन्धी को विष्वणन्मुह्यति नक्तमास्ये ॥ ५४ ॥ तथेति ॥ अमी नृपाः तथाविधे धूलिजाले उद्यति अपि यथास्वं यथायोग्यं रिपून् प्रापुः । पूर्वानुभवः सर्वस्य अनुबन्धी भवति । यतः, नक्तं रात्रौ आस्ये मुखे विष्वणन् भुञ्जानः को मुह्यति । न कोऽपि ॥ तथोभयेषामपि भूपतीनां चित्तात्प्रकोपश्चिरकालरूढः । परस्परं भार इवावतीर्णो जज्ञे लघुर्विश्रमदित्सयेव ॥ ५५ ॥ तथोभेति ॥ तथा उभयेषामपि भूपतीनां चित्तात् परस्परं विश्रमदित्सया इव अव. तीर्णः चिरकालप्ररूढोऽपि प्रकोपः । भार इव । लघुर्जज्ञे जातः ।। ऋजुस्वभावादवदातवृत्ताः खनाथनाम्नाभिययुः कृताङ्काः। तूर्ण मृधोद्यावनिमन्त्रणाय दूता इवान्योन्यचमूं पृषत्काः ॥ १६ ॥ ऋज्विति ॥ ऋजुस्वभावात् अवक्रस्वरूपात्, अवदातवृत्ताः खण्डितवृत्तयः शुद्धवृ. त्तयः, स्वनाथनाना कृताङ्काः विहितचिह्नाः पृषत्का बाणाः (दूता इव) मृधोद्यावनिमन्त्रणाय रणोद्यमनिमन्त्रणाय रणोत्सवनिमन्त्रणाय वा अन्योन्यचमू परस्परसेनां तूर्णं यथा स्यात्तथा अभिययुः ॥ छत्रध्वजानामितरेतरस्य दण्डास्तदावादिषतार्धचन्द्रैः । नवप्रियत्वोद्धभियेव भूपैर्न तत्यजेऽन्योन्यकृतं वधेऽपि ॥ १७ ॥ छत्रेति ॥ तदा अर्धचन्द्ररितरेतरस्य छत्रध्वजानां दण्डा अवादिषत छिन्नाः । भूपैः
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy