SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रेणिकचम्तिम् . वि०--कामयिता,. कमिता, अतिता, मे कम् भने क्र. धातु: ५२थी माना રૂપ દર્શાવ્યા છે. चिकीर्षति सुखीयतः संगम ये परस्त्रियः। हंतायुःकाम्यया कालकूटं कवलयंति ते ॥११॥ लावार्थ જેઓ પરસ્ત્રીને સંગમ સુખી થવા કરવા ઇચ્છે છે, તેઓ આગ્રુષ્યની ઈચ્છાથી, કાલકૂટ વિષનું ભક્ષણ કરે છે. એ કેવા ખેદની વાત છે. ૧૧૨ :. वि० चिकीर्षति, मुखीयंतः, आयुःकाम्यया, कवलयंति से धातु MENat તથા તે ઉપસ્થી થતા રૂપ દર્શાવ્યા છે. परस्त्रीः कामयंते ये फरणार्यते च मन्मयम् । . . पापच्यते तानोजायमानो नरकप्रावकः ॥१९॥ भावार्थ જેઓ પરસ્ત્રીની ઇચછા કરે અને કામદેવને વધારે છે તેઓને ઉગ્ર એવે २७३५ मा अतिश पा. (विछ..) १13 Re-कामयते, पणायंते, पापच्यते, ओजायमानः- मे. पातु तो ते ३५२५ બનેલા રૂપ દર્શાવ્યા છે. कासांचक्रे न यस्तस्य धीवकासांचकार च । स लुसुपांचकारारीन खोलुयामास चारतिम् ॥११मा स स्वाचकार त्रैलोक्यं पलायामास नीस्ततः। न दरिशंचकारोजस्तस्य कापि महात्मनः ॥११५।। नाशिषः को दयांचक्रे तस्मै मोहमियेष सः। . आसांचक्रे धुरि सतां वीक्षांचक्रे च सत्पथम् ॥११॥ नझांधव सुगतौ कर्मारण्यमुवोष सः।
SR No.022645
Book TitleShrenik Charitam Part 01
Original Sutra AuthorN/A
AuthorJaindharm Vidya Prasarak Varg
PublisherJaindharm Vidya Prasarak Varg
Publication Year1905
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy