________________
श्रेणिकचरितम् .
१५ प्रास्तां गृहे कानने वासीत हिंस्रो न धर्मनाक् । तश्वेत्सर्वभूतानि रह स्वं अवरक्षसः ॥३॥ गृहिवतानि ते दद्यां ददान्युत मुनिव्रतम् । बोधये बोधयेयं स्वं परानित्युघह स्पृहाम् ॥५॥ प्रेषितस्त्वं कुसमयान श्टएवनायतनं व्रजे। प्राप्तस्त्वत्काल. एतादम् वचनं वर्जयेनवान् ॥४॥ प्राप्तस्ते समयो रत्नत्रयं स्वीकुरुतां नवान् । विध्याHकर्माणि प्रार्थयेच्च स्वनिर्जराम् ॥६॥ निमंत्रयेत. वात्सल्यात्सप्रेमा मंत्रयेत यः। स पृच्चेत सुहृत्वेनाधीच्छेत्सार्मिकान् सवित् ॥४॥ यो विधत्स्व विधत्स्वेति विधत्ते संघपूजनम् । स लुनीदि उनीहीति कर्मवल्लीलविष्यति ॥४॥ तिर्यकमट दुर्योनिमट स्वामटेत्यटेत् । नासौ क्रियापरोऽधीष्वेत्यध्वैतः यः श्रुतम् ॥ भए । अधीष्वमधीष्वमिति चेदाधीष्व जिनागमम् । तखुनीत लुनीतेति लुनीय नवकाननम् ॥५॥ माध्वं पापकर्माणि मागमिष्यः कथामयम् । कुधीर्वो मास्तु दुखं मास्मन्नवन्मास्म नूड्सवः ॥१॥ आज्ञां जैनीमिमा नव्या मास्म धत्त हृदः पृथक् । इति. मार्गोपदेष्टारो धर्म तन्वंति दातरि ॥ ५५ ॥ एकाद
शनिः कुलकम् ।