________________
१६६
श्रेणिकचरितम् ..
षष्ठीमा गजगतिविंदर ति भुवि यः श्रितास्तममी ॥ १२६ ॥ ॥
भावार्थ
ગ્રેંસામાં શલાકા પુરૂષ એવા જે પ્રભુ ફાલ્ગુન તિથિએ તીર્થને પ્રવત્તાવી વર્ષના ગજેંદ્રના જેવી २२ तेने आ भुनियो, याश्रित थ
वि० – त्रिषष्ठीः पष्ठीमाब्दः तद्धित प्रत्ययांत ३५ हशीव्या छे.
इत इद धर्म इदानीमधुना श्रीरत्र शमत एतर्दि || अत्रेत्यं क्रियते स्तुतिरर्चाविधिरेतथाच सुरैः ॥ १२७ ॥ भावार्थ
6. या साम्भां खेभनार्थी धर्म में, हभशां यहि लक्ष्मी पशु भेभनी ! समताथी छे " मा प्रभा देवताओं तेमनी स्तुति भने पूलविधि
"
માસની શુકનવમી ની ગતિવડે પૃથ્વી ઉપર વિક रह्या छे. १२९.
३२. छे. १२७.
वि० - इतः इह इदानीं, अधुना, एतार्ह, अत्र, इत्थम्, एतथा मे लुहा જુદા અન્યયના પ્રત્યયાંત રૂપ દર્શાવ્યા છે,
शिष्या स्ततोऽस्यर्चुर्येऽमी ते सर्वतोऽधिका न कथम् छात्र्यांच बंधुताच्यां मुक्ता बहुतकषायतो वियुताः ॥ १२८॥ भावार्थ
જે આ તેમના શિષ્યા છે તે સર્વથી અધિક કેમ ન હૈંય ? કારણૢ જેએ: धुताथी भुत छे भने महु उपायधी रहित छे, १२८. वि०- बंधुताभ्याम् बहुतः कषायतः मे तद्धित प्रत्ययांत ३५ इशीव्या छे.... મધુતા એટલે બધુના સમૂહ તથા ધુપણું એ બે પ્રકારે બંધુતા કહેલીછે. न यत्र रोदंति गुणैर्निजै: कणं नक्तेरहितान्मनसो मनीषिणः । बहुत्र चर्याचतुरा बहुश्रुताः सर्वववितास्त इमे मुदे मयि
॥ १२५ ॥