________________
क्षत्र चूड़ामणिः ।
३९
अन्वयार्थः——(अथ) तदनन्तर कुमार (निष्प्रत्यूहेष्ट सिध्यर्थं ) निर्विघ्न इष्ट सिद्धिके लिये ( सिद्ध पूजादि पूर्वकम् ) सिद्ध परमे - ष्टीकी पूजा करके ( सिद्धभातृकया सिद्धां ) अनादि स्वर व्यंजन मात्राओंसे प्रसिद्ध ( सरस्वर्ती) सरस्वतीको ( लेभे ) प्राप्त करते भये ॥ ११२ ॥
इति श्री वादीभसिंह सूरि विरचते क्षत्रचूगामणौ सान्वयार्थी सरस्वतीलम्भो नाम प्रथमो लम्बः ॥
इति
अथ द्वितीयो लम्बः ॥
अथ विद्यागृहं किंचिदासाद्य सरिवमण्डितः । पण्डिताद्विश्वविद्यायामध्यगीष्टातिपण्डितः ॥ १ ॥
अन्वयार्थ :- (अथ) तदनन्तर (सरिवमण्डितः ) मित्रगणोंसे भूषित जीवंधरकुमारने किंचित् विद्यागृह) किसी विद्यालयको (आसाद्य) प्राप्त करके (विश्वविद्यायां पंडितात्) सम्पूर्ण विद्याओं में पण्डित गुरुसे (अध्यगीष्ट) पढ़ा (पश्चात् ) पश्चात् (अतिपण्डितः वभूव ) बड़ा भारी पण्डित हुआ ॥ १ ॥
तस्य
प्रश्रयशुश्रूषाचातुर्याद्गुरुगोचरात् ।
स्मृता इवाभवन्विद्या गुरुस्नेहो हि कामसूः ॥ २ ॥ अन्वयार्थः- (तस्य) उसको (गुरुगोचरात्) गुरुके विषय में ( प्रश्रय शुश्रूषाचातुर्याद्) विनय सेवा शुश्रुषा और चतुराईकी