SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ एकादशो लम्बः । सडर्मामृतपानेन सानुजास्तस्य वल्लभाः । विषप्रख्यममन्यन्त तत्सौख्यं विषयोद्भवम् ॥ ९३ ॥ २५८ अन्वयार्थ : - ( सानुजाः ) इनके छोटे भाई सहित (तस्यवल्लभाः ) इनकी आठों स्त्रियोंने ( सद्धर्मामृतपानेन ) धर्म रूपी अमृतको पान करनेसे ( विषयोद्भवं सौख्यं ) पंचेन्द्रियोंके विषयसे उत्पन्न सुखको (विषप्रख्यं अमन्यन्त ) विषके समान समझा ||९३ || तत्र गन्धर्वदत्तायाः पुत्रं सत्यंधराह्वयम् । अभिषिच्य ततस्ताभिः प्रापदास्थापिकां कृती ॥ ९४॥ अन्वयार्थ : - ( तत्र ) वहां पर ( कृती ) बुद्धिमान भीवंधर महाराजने ( गन्धर्वदत्तायाः ) गन्धर्वदत्ता के ( सत्यंधराह्वयम् ) सत्यंधर नामके ( पुत्रं ) पुत्रको (अभिषिच्य ) राज्य भिषेक करके ( ततः ) फिर ( ताभिः सह ) अपनी आठ स्त्रियोंके साथ ( आस्थायिकां प्रापत् ) भगवान के समोसरणमें पहुंचे ॥ ९४ ॥ श्रीसभायां समभ्येत्य श्रीवीरं जिननायकम् । पूजयामास पूज्योऽयमस्तावीच पुनः पुनः ॥ ९५ ॥ अन्वयार्थः - फिर ( अयं पूज्यः ) इन पूज्य जीवंधर महाराजने (श्री सभायां समभ्येत्य ) समवसरण सभामें पहुंचकर ( जिननायकं श्री बीरं ) मिनेन्द्र श्रीमहावीर स्वामीकी ( पूजया मास ) पूजा की और ( पुनः २ अस्तावीत् ) फिर वारंवार उनका स्तवन किया || ९५ ॥ भगवन्भवरोगेण भीतोऽहं पीडितः सदा । त्वय्यकारणवैद्येऽपि सद्या किं तस्य कारणा ॥ ९६ ॥
SR No.022644
Book TitleKshatrachudamani
Original Sutra AuthorN/A
AuthorNiddhamal Maittal
PublisherNiddhamal Maittal
Publication Year1921
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy