________________
क्षत्र चूड़ामणिः ।
२५७
घोरेण तपसा लब्ध्वा देवत्वं च त्रिविष्टपात् । अष्टाभिः स्त्रीभिरेताभिरन्ना भूर्भव्यपुङ्गव ॥ ९० ॥
अन्वयार्थ : - ( हे भव्यपुङ्गव !) हे भव्य श्रेष्ठ ! फिर ( त्वं ) तुम ( घोरेण तपसा ) घोर तपश्चरण के द्वारा ( देवत्वं च लब्ध्वा ) देव पर्यायको प्राप्त कर ( त्रिविष्टपात् ) फिर उस स्वर्गसे चयकर (अत्र) यांपर ( एताभिः अष्टाभिः स्त्रीभिः सह ) इन आठ स्त्रियोंके साथ (अभूः ) उत्पन्न हुए हो ॥ ९० ॥ स्वपदाद्वालहंसस्य पितृभ्यां च पुराभवे । वियोजनाद्वियोगस्ते बन्धोऽभूदिव बन्धनात् ॥९१॥
अन्वयार्थः - इस लिये ( पुराभवे) पूर्व जन्म में (बालहंसस्य) हंसके बच्चेको ( स्वपदात् ) उसके स्थान ( पितृभ्यां च ) और माता पितासे ( वियोजनात् ) वियोग कराने से ( ते वियोगः ) स्थान और माता पितासे वियोग और ( बन्धनात् ) उस बच्चे को पिंजरे में बन्द कर रोकनेसे ( बन्धः अभूत् ) तुम्हारा बन्धन हुआ ॥ ९१ ॥
इति योगीन्द्रवाक्यन भोगीव पविपाततः ।
भीतो राज्यादयं राजा प्रणम्य स्वपुरीमयात् ॥ ९२ ॥ अन्वयार्थः - ( इति योगीन्द्र वाक्येन ) इस प्रकार मुनिके बचनों से ( पविपाततः ) विजलीके गिरने से ( भीतः भोगी इव ) डरे हुए सर्पकी तरह ( राज्यात भीतः ) राज्यसे भयभीत (अयं (राजा) यह जीवंधर महाराज (प्रणम्य) मुनिको नमस्कार कर (स्वपुरीं अयात्) अपनी नगरीमें आये ॥ ९२ ॥