________________
क्षत्रचूड़ामणिः ।
२५३ (सर्वसत्वानुकम्पिनः ) सम्पूर्ण जीवोंपर दया करने वाले और (करणत्रयशुद्धस्य ) अधःकरण, अपूर्वकरण तथा अनवृत्तिकरण रूप परिणामोंसे निर्मल (तव) तेरे ( बोधिःएधताम् ) सम्यग्दर्शन, ज्ञान, चारित्रकी वृद्धि होवै ॥ ७८ ॥
१२-अथ धर्मानुप्रेक्षा । पश्यात्मन्धर्ममाहात्म्यं धर्मकृत्यो न शोचति । विश्वैर्विश्वस्यते चित्रं स हि लोकद्वये सुखी ॥७९॥
अन्वयार्थः--(हे आत्मन् !) हे आत्मन् ! (त्वं) तू (धर्ममाहात्म्यं पश्य) धर्मका माहात्म्य देख (धर्मकृत्यः) धर्म कार्य करने वाला मनुष्य (न शोचति) कभी शोक नहीं किया करता है और (विश्वैः विश्वस्यते) सब मनुष्य उसका विश्वास करते हैं । (हि) निश्चयसे (चित्र) आश्चर्य है (सः) वह (लोकहये) दोनों लोकों में (सुखी भवति) हमेशा सुखी रहता है ॥ ७९ ॥ तवात्मन्नात्मनीनेऽस्मिजैनधर्मेऽतिनिर्मले। स्थवीयसी रुचिः स्थेयादामुक्तमुक्तिदायिनी ॥८॥ ____ अन्वयार्थः-इसलिये ( हे आत्मन् ! ) हे आत्मन् ! (आमुक्त) जबतक मुक्ति न हो तब तक (आत्मनीने) आत्माका हित करनेवाले, (अति निर्मले) अत्यन्त निर्मल ( अस्मिन् जैन धर्में ) इस जैन धर्ममें (तव) तेरी (स्थवीयसी) स्थिर ( मुक्तिदायिनी ) मुक्तिको देनेवाली ( रुचिः स्थयात् ) रुचि होवे ॥ ८० ॥
इति द्वादशानुप्रेक्षा । इत्यनुप्रेक्षया चासीदक्षोभ्यास्य विरक्तता। व्यवस्था हि सतां शैली साहाय्येऽप्यत्र किं पुनः॥८॥