________________
२१०
दशमो लम्बः । पुरीको प्राप्त कर (तत्पुरीं निकषा) उस रानपुरीके समीप (क्वापि) कहींपर ( निषसाद ) ठहर गया ॥ २० ॥ प्राभृतं प्राहिणोत्तस्य काष्ठागारो मुधा मुहुः । हन्त कापटिका लोके बुधायन्ते हि मायया ॥२१॥
अन्वयार्थः– (मुधा ) व्यर्थ ( काष्ठाङ्गारः ) काष्टाङ्गारने ( तस्य पाच ) उस गोविन्दराजके पास (मुहुः) बार २ (प्राभृतं ) बहुतसी भेटें ( प्राहिणोत् ) भेनी । अत्र नीतिः ! (हन्त) खेद है ! कि ( हि ) निश्चयसे ( लोके ) संसारमें (कापटिका ) कपटीलोग ( मायया ) मायासे ( बुधायन्ते ) पण्डित पुरुषोंके समान आचरण करते हैं ॥ १ ॥ प्रतिप्राभृतमेतस्मै प्राहैषीत्स्वामिमातुलः।
आ समीहितनिष्पत्तेराराध्याः खलु वैरिणः ॥२२॥ ___अन्वयार्थ ----( स्वा ममातुलः ) जीवंधर स्वामीके मामाने भी (एतम्मै) इस काष्टाङ्गारके लिये ( प्रति प्रामृतम् ) भेटके बदलेमें भेंट ( प्राहैषीत् ) भेनी । अत्र नीतिः ! (खलु) निश्चयसे (आ समीहिततिप्पत्तेः) अपने मनोरथकी सिद्धि पर्यंत ( वैरिणः ) शत्रु भी (आराध्याः भवंति) आराधना करने योग्य होते हैं॥२२॥ कन्याशुल्कतया लोके यन्त्रभेदमघोषयत् । उपायप्रष्ठरूढा हि कार्यनिष्ठानिरङ्कशाः ॥ २३ ॥
अन्वयार्थः- और फिर गोविन्दराजने ( लोके ) लोकमें ( कन्याशुल्कतया ) कन्याके शुल्कपनेसे ( यन्त्रभेदं अघोषयत् ) यन्त्र भेदकी घोषणा कराई अर्थात् गोविन्दरानने यह घोषणा