SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ क्षत्र चूड़ामणिः । आनीतवान् ) यहां लाया हूं । ( इति श्रीदत्तं अकथयत् ) उसने ऐसा श्रीदत्त सेठसे कहा ॥ ३४ ॥ श्रीदत्तोऽपि तदाकर्ण्य तुतोष सुतरामसौ । दुःखस्यानन्तरं सौख्यमतिमात्रं हि देहिनाम् ||३५|| अन्वयार्थः - ( असौ श्रीदत्तः अपि ) श्रीदत्त सेठ भी (तद् आकर्ण्य) यह बात सुनकर ( सुतरां तुतोष ) अत्यंत संतुष्ट हुआ । अत्रनीति: (हि) निश्चयसे ( देहिनाम् ) देहधारी जीवोंके (दुःखस्य अनन्तरं दुःखंके अनन्तर (अतिमात्रं सौख्यं भवति) अत्यन्त सुख होता है ॥ ३५ ॥ असुखायत वैश्योऽपि खेचरेन्द्रावलोकनात् । मित्रं धात्रीपतिं लोके कोऽपरः पश्यतः सुखी ॥३६॥ अन्वयार्थः – (वैश्यः अपि) श्रीदत्त सेठ भी ( खेचरेन्द्रावलोकनात् ) विद्याधरोंके स्वामीके दर्शनसे ( असुखायत) अत्यंत सुखी हुआ । अत्र नीति: ( लोके ) इस संसार में (मित्रं घात्रीपतिं पश्यतः) मित्र राजाको देखनेवाले से (अपरः कः सुखी) दूसरा कौन सुखी है अर्थात् कोई नहीं है । तात्पर्य :- इस संसार में मित्रका दर्शन मात्र भी सुखके लिये होता है फिर अगर पृथ्वी पति मित्र मिल जाय तो उसके सुखका कहना ही क्या है ॥ ३६ ॥ नभश्वराधिपः पश्चातदायत्तां सुतां व्यधात् । प्राणेष्वपि प्रमाणां यत्तद्धि मित्रमितीष्यते ॥३७॥ अन्वयार्थः - ( पश्चात् ) तत्पश्चात् नभश्वराधिपः ) विद्या - धरोंके स्वमी गरुड़वेगने (सुतां ) अपनी पुत्री ( तदायत्तां) उस श्री
SR No.022644
Book TitleKshatrachudamani
Original Sutra AuthorN/A
AuthorNiddhamal Maittal
PublisherNiddhamal Maittal
Publication Year1921
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy