SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ७६ तृतीयो लम्बः । पुरीमें ( इयं ) यह (वीणा विजयिनः) वीणा बजाने में विजयी पुरुकी ( भार्या भवेत् ) स्त्री होगी ( इति व्यजीगणन् ) इस प्रकार गणना की ॥ ३१ ॥ तदर्थं पार्थिवः सार्धमेकान्ते कान्तया तया । मन्त्रयित्वा तदन्ते माममन्दप्रीतिरादिशत् ||३२|| अन्वयार्थ :- (अमन्दप्रीतिः पार्थिवः) अत्यन्त प्रीति रखने वाले उस राजाने (एकान्ते) एकान्त में (तया कान्तया ) अपनी स्त्री के साथ (तदर्थ) इस कार्यके लिये ( मन्त्रयित्वा ) सलाह करके (तदन्ते) पश्चात् ( माम् आदिशत् ) मुझको आज्ञा दी ॥ ३२ ॥ कुल क्रमागता मैत्री श्रीदत्तेनास्ति नस्ततः । गत्वा सत्वरमत्रैव सोऽयमानीयतामिति ॥ ३३ ॥ अन्वयार्थः - ( कुल क्रमागता नः मैत्री ) कुल परंपरा से आई हुई हमारी मित्रता ( श्रीदत्तेन अस्ति ) श्रीदत्त सेठके साथ है (ततः) इसलिये (सत्वरं गत्वा) शीघ्र जाकर (सः अयं आनीयतां ) उन श्रीदत्त सेठको यहां ही ले आओ ( इति आदिशत् ) ऐसी आज्ञा ही ॥ ३३ ॥ भवन्तं परतन्त्रोऽहं नौभ्रंशभ्रान्तिमावहन् । नाम्ना वरः कृतेर्भूम्रा पुनरानीतवानिति ॥ ३४ ॥ अन्वयार्थ:-~~( नाम्ना घरः ) घर नामका ( परतन्त्रः अहं ) पराधिन सेवक मैं ( कृतेर्भूम्रा) कार्यकी गुरुतासे ( अत्यन्त आवश्यक कार्य होनेसे ( भवन्तं ) आपको ( नौभ्रंशभ्रांतिम् आवहन् ) नौका नाश होनेके भ्रमको करता हुआ ( पुनः ) पश्चात् ( अत्र
SR No.022644
Book TitleKshatrachudamani
Original Sutra AuthorN/A
AuthorNiddhamal Maittal
PublisherNiddhamal Maittal
Publication Year1921
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy