SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ वर्द्धमान वन्दना हे वीर ! हे गुणनिधे ! त्रिशलातनूज । मज्जन्तमत्र भववारिनिधौ दयालो ! दत्त्वालम्बनमतः कुरु मां विदूरं मुक्त्वा भवन्तमिह कं शरणं व्रजानि ॥ १ ॥ पापप्रचण्डवन वह्निशमे नदीष्णं सच्चातकावलितृषापरिहारदक्षम् । सन्मानसस्य परिवृद्धिकरं समन्तात् तं वीरवारिदमहं विनमामि सम्यक् ॥ २ ॥ आनन्दमन्दिरममन्दमनिन्द्यमाद्यं वन्दारुवृन्दपरिवन्द्यपदारविन्दम् । कुन्दातिसुन्दरयशो विजितेन्दुबिम्बं वन्दे मुदा जिनपति वरवीरनाथम् ॥ ३ ॥ गन्धर्वगीतगुणगौरवशोभमानं सद्बोधदिव्यमहसा महता सुयुक्तम् । वन्दे जिनं जितभवं खलु वर्धमानं संवर्धमानमहिमानमुदारमोदात् नीहारहारहरहाससहासकारा देवेन्द्रवृन्द परिवन्दित पादपद्मं || 8 || संकाशकीर्तिमतिवीरमुदारबोधम् । वन्दे विभु ं जिनपति त्रिशलातनूजम् ॥ ५ ॥
SR No.022642
Book TitleVardhaman Charitam
Original Sutra AuthorN/A
AuthorRatnachandra Muni, Chunilal V Shah
PublisherChunilal V Shah
Publication Year1931
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy