________________
टीकाकर्तृ प्रशस्तिः
गल्ली लालतनूजेन जानक्युदरसंभुवा । पन्नालालेन बालेन सागरग्रामवासिना ॥ १ ॥ द्वितीये माधवेमासे कृष्णपक्षस्य सत्तिथो । एकादश्यभिधानायां वारेभौमाभिधानके ॥ २ ॥ वसुनवचतुर्द्वन्द्वप्रमि शुभवत्सरे । वीरनिर्वाणसंज्ञाने प्रदोषे गतदोषके ॥ ३॥ वर्धमानचरित्रस्य रम्यस्यासगसत्कृते । महाकाव्यस्य टीकेयं राष्ट्रभाषामयी कृता ॥ ४ ॥ भूयाद्विद्वत्प्रिया भूमावाकल्पं कल्पनायुता । स्थेयात्तावत्पृथिव्याञ्च यावच्चन्द्रदिवाकरौ ॥ ५ ॥ अज्ञानेन प्रमदिन स्खलितं यन्मयात्र भोः । क्षमध्वं तद्बुधा यूयं ज्ञानवारिधिसंनिभाः ॥ ६ ॥ अज्ञोऽहं काव्यकर्तारमसगं बुधसन्नुतम् । विरुद्धं भाषितं स्वीयं क्षमयामि निरन्तरम् ॥ ७ ॥ काव्यं मनोहरं श्राव्यं भव्यभावाभिभूषितम् । कल्पनोमि समाकीर्णं सत्यमब्धीयतेतराम् ॥ ८ ॥ तदेतत्ततु कामानां छात्राणां विदुषां तथा । टीकेयं मे तरीभूयात्सततं सौख्यदायिनी ॥ ९ ॥ सार्द्धद्वयसहस्राब्दी समारोहस्य वत्सरे । पासद्वयप्रयासो मे रोचतां बुधपङ्कये ॥ १० ॥