SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ पद्यानुक्रमणी - २८३ पथि राजककोटिवेष्टितः पथि विस्मयनीयमण्डनं पद्माकरं समवलम्ब्य पद्माप्रियः कोमलशुद्धपादो पपात कश्चिद्विवशो न बाणः पप्रच्छाथ प्राञ्जलिर्भक्तिनम्रः परंतप:श्रीविजयोऽग्रजः परमस्तमुपैति भानुमानपि परस्परं तो स्ववशं निकामं परमान्तरं च स चकार परा सम्पत्कान्तेविनय परा विहायोगतिरप्रशस्ता परां मनोगुप्तिमथैषणादिक परिकुड्मलीकृतकराम्बुरुहः परिकुप्यति यः सकारणं परिचितपरिचारिकाकराग्र परिच्युतैस्तन्मुकुटादनेकैः परिजनधुततालवृन्तवात परितोऽपि वनं विशाखनन्दी परिनिष्क्रमणस्य नाथ योग्या परिपृच्छतः क्षितिपतेविजये परिरभ्य सम्मदभवाश्रुभृता परिरेभे तमभ्येत्य परिवारितो धवलवारिधरैः परिहारविशुद्धिसंयमेन परिहारविशुद्धिनामधेयं परुषाच्च मृदुः सुखावहः परेण सद्यो निजकौशलेन परेण मल्लेन विलूनगव्यां परोपरोधाकरणं विसर्जिते पशुनिग्रहेऽपि भुवि तात पश्यन्नप्सरसां नृत्यं पाण्डुतामथगतंमुखमैन्द्री पादन्यासे सप्त पद्माः पुरस्तात् पादान्नतं तमवलोक्यविहीन पारिव्रज तपस्तप्त्वा ७८२।८६ पारिव्रजमनुष्ठाय ७७५/८५ पारिव्रज्यं तपो घोर ६।६२।७३ पारावतेन्दीवरकर्णपूरा ५।२६।५० पार्श्वस्थसामजनिविष्ट ९।३६।१०८ पाश्चात्यानथ निजसैनिक १५।१।१७६ पितुर्गुणांस्तावनुचक्रतु: सुतौ १०।२९।१२२ पितुनिदेशात्कनकप्रभाया ७/४२१८१ पितुर्वचो यद्यपि साध्वसाधु १२।२८।१४७ पितुः समक्षेऽपि भवान धुरंधरः १६।३१।२२२ पित्रोः सुतापगमजाभवतो १६८।१२ पिबति यो वचनामृतमादरात् १५१८०।२१४ पीनोन्नतस्तनघटद्वय १५१५४।१८४ पुण्ड्रेक्षवाटैनिचितोप ५।६८।५६ पुनरित्यधिपेन नोदितः सन् ७।३३।७९ पुरतः प्रविलोक्य दन्तिनं ७।९८।८८ पुरमस्ति पोदनमिति ९७७।११३ पुरःसरैरष्टनवः पदातिभिः ७।९५।८७ पुरस्सरीभूतबलाच्युतस्ततः ४।६३४१ पुराणपत्राण्यपनीय दूरतो १७।१०६।२४५ पुरि श्वेतविकाख्यायां ५।९३५९ पुरुषस्य परं विभूषणं ५।९११५९ पुरुषेण दुर्लभमवेहि ३।२।२२ पुरे कौलेयके जातः ५।३९।५२ पुरेव सर्वः क्षितिपाल वासरः १७.१२८।२४८ पुष्पकान्तिरहितोऽस्ति न वृक्षः १५।१२७।२०१ पुष्पोत्तरात्समवतीर्य ७।१८।७८ पुष्पोत्तरे पुष्पसुगन्धिदेहो ९।३७।१०७ पूगद्रुमैः स्वगतनागलता ९।२३।१०५ पूजाहितानर्घविचित्र १५।६५।१८५ पूर्वमेव सुविचार्य कार्यवित् ५१७८.५७ पूर्वप्रयोगान्नियमप्रकृष्टा ३।८४।२९ पूर्वजन्मनि स भावित १३।५४।१६२ पूर्वभूति रहितस्य कथं वा १८।८८।२६५ पूर्वाणि त्रिभिरधिकान्यशीति ४१७९।४३ पूर्वाल्ले दीक्षयामा प्रविमल ३।९८।३० पृष्टः स तेन मुनिरेवमुवाच ३३८८३० ३७५।२८ १।२०१४ १७७६।२४० ७।१०२।८८ १०॥३०॥१२३ १२।२७।१४७ २२९।१६ १०।६१।१२७ १७।८९।२४२ १८।८८।२६३ १७।३३।२३४ १११०२ ४।६७।४१ ७७८।८५ ५।३७१५२ २०६८।२१ १०७५।१२९ २।४७।१९ ३३८६।२९ ७।१४।७७ १६।३।२१८ ३१७२।२८ २०३८।१८ १३।६।१५४ १७१४८।२३६ १६।६४।२२६ १७।४।२२८ १।१९।३ ८1८।९० १५।१८८।२१५ १३।२३।१५७ १३।३९।१५९ १४।३९।१७३ १८५२।२५९ ११५७।१०
SR No.022642
Book TitleVardhaman Charitam
Original Sutra AuthorN/A
AuthorRatnachandra Muni, Chunilal V Shah
PublisherChunilal V Shah
Publication Year1931
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy