SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २८२ वर्धमानचरितम् नरनाथपतेरनुज्ञयास्मान् नरनाथपतेश्च लक्ष्मणाया न रूपमात्रं न कला न यौवनं नरेश्वरैः षोडशभिः समन्वितो नवकन्दुमिवाश्ववारकं नवविवरसमन्वितं निसर्गादु नवपदार्थयुतं विमलं नवपुण्यचिकीर्षया धरायां न विषं मरणस्य हेतुभूतं न श्रेयसे भवति विक्रम न हीयते यत्र सरोवराणां नाव केवलं नूनं नाथ स्थितं कथमिदं नाना विधास्त्राहतयन्त्र नामप्रत्ययसंयुता इति जिनैः नानापत्रलतान्वितं वनमिव नानारोग धितोऽपि प्रकामं नापेक्षतेऽर्थापचयं नार्या पुरुरवानार्या निगद्य पुत्राविति पुत्रवत्सल: निगमैवहदिक्षुयन्त्रगन्त्री निगदन्त्यथ योगवक्रभूयं निजतनुतरचर्मवर्मगू ढं निजतनुवचःसाधु द्रव्यान्तरै निजमुग्धतया समन्वितान् निजसाहसेन महतापि महान् निजविग्रहेऽपि हृदि यस्य नितरां सकषायभूयतः नितरामपि तद्विपर्ययो नितान्तशुद्धरतिशुद्धवृत्तः नित्योदयो भूमिभृतां शिरःसु निद्रादिनिद्रा प्रचलास्वपूर्वा निधानमासाद्य यथा दरिद्रो निपत्य यस्मिन्पुरसुन्दरीणां नियुज्य कापथे तस्मिन् निरगा दधिरुह्य वारणं ४।५७।४० निरवर्तत वेगतो युवेशः । ४।२८।३६ निरन्तरं कुड्मल कोरकोत्करान् १०६७।१२७ निराकरोत्यक्षबलं बलीयसी १०।११।११९ निरीक्ष्य साम्राज्यमिति ७१७९।८५ निरीक्ष्य शूरं व्रणविह्वलाङ्ग ११॥३२।१३६ नरेन्द्रविद्यासु गजाधिरोहणे १८।६४।२६१ निर्गत्य स्रस्तकर्णाग्र १७।१२११२४७ निर्जला न सरिदस्ति जलं च ४।३७।३७ निर्व्याजपौरुषवशीकृत ६॥५११७१ विर्ययुर्बहलगैरिकारुणा १२।७।१४३ निवृत्य गच्छ स्वगृहं प्रियस्त्रियः ३।२९।२५ निविडीकृतपञ्चमुष्टिलुप्ता १८।८३।२६४ निवृत्तरागप्रसरस्य यत्सुखं १५।११५।१९९ निःशेषमेकत्ववितर्क १५।७८०१९१ निःश्वाससौरभाकृष्ट १८१४८।२५८ निष्कारणं किमिति कुप्यसि १५।११६।१९९ निसर्गवैमल्यगुणेषु यस्मिन् १।६।२ निसर्गशत्रनपि योऽभ्युपेता ३।३८।२५ ननमेतदधुनापि तावकं १०५६।१२६ नत्यन्मदालसवधूजन ४।४।३३ नपतिर्जगति प्रतीतवंशो १५।४५।१८३ नृपैः समं पञ्चशतैः स ११।३३।१३७ नेत्रोत्पलाभ्यामनवाप्य १५।१३८।२०४ नैसर्पः सममथ पाण्डुपिङ्गलाभ्यां ७।३।७६ नोपेक्षते परिणतमवथ ५।८७।५८ नो भार्या न च तनयौ १६।५२।२२५ न्यायवानभिनिवेशमात्मनः १५।६८।१८८ न्यायहीनमिह यस्य वाञ्छितं १५।५०।१८४ ९।५४।११० १२।१६।१४५ पञ्चतां चिरकालेन १५।१७११२१२ पठितं न शुकोऽपि कि १२।४२११४९ पण्याङ्गनाजनकटाक्ष १२।२४।१४६ पतिः कनीयान पि यः ३१६८।२८ पति विशामित्यनुशिष्य सा सभा ७।६१४८३ पत्तिं पदातिस्तुरगं तुरङ्गो ४।६११४० २०४१।१९ १०॥४६॥१२५ १०।१२।११९ ९।३२।१०७ १०।३१।१२३ ३।२६।२४ १३।५।१४५ ६।३३।६८ ८७२।९९ २१६११२१ १७.११६२४६ १०॥४२११२४ १५/१५८।२०९ ३।४६।२६ ६।४५१७० १२।१०।१४४ ११४०१७ ८।१२।९१ ६।१८।६६ ४।११।३४ ४|३४|१७ ५।१९/४९ १४।२५।१७१ ६।६१७३ १४|४५।१७४ ८।११।९१ ८१४०/९५ ३।९४१३ ७।३२७९ ११५०८ १०६४।१२७ २।३९।१८ ८।५।१०३
SR No.022642
Book TitleVardhaman Charitam
Original Sutra AuthorN/A
AuthorRatnachandra Muni, Chunilal V Shah
PublisherChunilal V Shah
Publication Year1931
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy