________________
पद्यानुक्रमणी
सूचना-पद्यांशों के आगे जो अंक दिये गये हैं उनमें पहला सर्ग का दूसरा श्लोक का और तीसरा पृष्ठ का समझना चाहिये ।
अ
अकम्पनं कम्पितसर्वसैन्यं
अकामेनापि दृष्ट्य व अकारयच्चारु जिनाधिपानां
अकालमृत्युर्न बभूव देहिनां अक्षाणां वशमुपगम्य पापकार्य अगर्वता स्तोक कषायता च अग्नीन्द्रमौलिवररत्न अग्रेसर: स्थितिमतामवि अग्रेसरं व्योमनि धर्मचक्रं अच्छिदा शान्तविलोकितेन अङ्गरागसुमनोऽम्बरादिभिः अचिन्तयच्चैव मनात्मवस्तुषु अचिरादुपलब्धसप्तलब्धि: अजममरममेयं केवलज्ञाननेत्र अजस्रमिच्छाधिकदानसंपदा
अजायत तयोः प्रेयान् अजायमानेऽथ पतिः सुराणां अज्ञानमूढः स्वपरोपतापा
अज्ञानं च त्रीणि लिङ्गानि लेश्या
अज्ञानानि त्रीणि चत्वारि सद्भिः अटवीषु यत्र सरसां सरसैः अणिमादिगुणोपेतस्
अणु गुणवर शिक्षाभेद
अतः समाचक्ष्व विचिन्त्य
अतएव च तत्र सागतः अतिगजितैर्ध्वनयतः ककुभो अतिदुःसहादपि चचाल अतिदूरं समं गत्वा
३५
९।६२।१११ ३।९।२३ १२।१९।१४६ १०।१५।१२० १४।४८।१७५ १५।३९।१८२ १८|१००।२६७ ६।२७।६७ १८।८९।२६५ १२।४४। १४९ ८।७१।९९ २।१३।१४ १७।११८।२४७
अतिनिर्मलं तमुपगम्य अतिनिशितविचित्रहेतिहस्तो अतिपरुषवैः श्रुतिं तुदन्तो अतिमानुषं तमथ वर्म्मधरं अतिमुक्तकानामनि श्मशाने अतिरोषवतो हितं प्रियं अतीत्य सर्वान् विधिना वयस्यया अतो निधाय त्वयि राज्यमूजितं अतोनुरूपं स्वयमेव कन्यका अतोऽनुगच्छाम्यधुनापि अतो रागादिभिः सार्धं अतोऽस्मदीशः कुशलीभवन्तं अत्यन्तशान्तभावेन अत्यन्ताशुचियोनि संभवतया अत्यद्भुतं विविधलक्षणलक्षिताङ्ग
१६।५३।२२५ ११।८।१३३ ११।१६।१३४ ५।६६।५६ १७।१२५।२४७ ७।३४।८० १०/८०/१२९ २।२१।१५ १०१६८।१२८ १०५५।१२६ ३।३२।२५ ५।१०४।६१
H
३।२७।२४
१५।९५।१९४ १७१८४/२४२
१४।५३।१७५ २।३।१३
१७।११।२२९ अत्युन्नताः शशिकरप्रकरावदाता
६।४४।७० ५।१०६।६१
१८।४९।२५८ १२।५४।१५१
३।७४।२८ अत्रात्मबन्धुनिवहैः सह अथ कल्पलतामिवैकपुष्पां अथ कारणानि परिबोध अथ किङ्करणीयताकुलेन अथ गृहाजिरे नभस्तो
१६।३२।२२२
१५।१२।१७७
१५।११।१७७
४।३२।३७ १७।१२२।२४७ १८।५४।२३९ १०।८४।१३०
अथ जिनेन्द्र तव स्तवसाद्विधौ
५।३४।५२
अथ तत्क्षणमेव पीतवासा
३।४२।२६ १८९५।२६६
अथ तस्य परीक्षितुं श्रियं
१०।६२।१२७ अथ तस्य निशम्य भारतीं
७५५८२ ७३१७९ ७।६०१८३
अथ तस्य यियासतो रिपून्
४|६०/४०
अथ तेन नयैः प्रतापशक्त्या अथ दशविधं ( नवविधं ) प्रायश्चित्तं १५ | १३७।२०४
१७।१३०।२४८
७।३०१७९ ५।८३।५८ १६।५८/२२५
३।४०।२६ अथ दशविधैरच्छायाद्यैर्गुणैः