SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ वर्धमानचरित २. साहित्यिक सुषमाका दूसरा अङ्ग अलंकार | अलंकारके शब्दालंकार और अर्थालंकार ये दो प्रमुख भेद हैं । अनुप्रास तथा यमक आदि शब्दालंकार हैं और उपमा, रूपक, उत्प्रेक्षा, श्लेष, परिसंख्या, भ्रान्तिमान् आदि अर्थालंकार हैं। वर्धमानचरितमें दोनों प्रकारके अलंकारोंका सुन्दर समावेश किया गया है । यद्यपि समग्र ग्रन्थ अलंकारोंसे परिपूर्ण है अतः पृथक्से उदाहरण देना पुनरुक्त जैसा है, फिर भी कुछ उदाहरण देना उपयुक्त प्रतीत होता है अनुप्रास २४ यमक श्लेषोपमा रूपक श्लेष प्रासादशृङ्गाणि समेत्य मेघा यस्यां मयूरान्मदयन्त्यकाले । तच्चित्ररत्नांशुकलापमाला संपादिताखण्डलचापखण्डाः परिसंख्या ॥ १।३० प्रतिबुद्धमहोत्पलोत्पलान्तविहरत्सा रसहंसचक्रवाकैः महिष कलुषीकृतावतारैर्वरबन्धेः परितः परीतमालः || ४|३ पद्माप्रियः कोमलशुद्धपादो नेत्रोत्पलानन्दकरो जनानाम् । कलाकलापं समवाप्नुवानो दिने दिनेऽवर्धत बालचन्द्रः || ५ | २६ जरावीचीभङ्गो जननसलिलो मृत्युमकरो महामोहावर्तो गदनिवहफेनैः शवलितः । या संसाराब्धिर्भवदमलवाक्यप्लवभृता समुत्तीर्णः किंचित्प्रभवनतटीशेषमचिरात् ।। १२६९ उत्प्रेक्षा सुरक्त सर्व प्रकृतिः प्रतापी नित्योदयोऽपास्ततमः प्रचारः । पद्माकरेशो जगदेकदीपो विभाति यो भास्करवत्सदः ।। ५।१६ नापेक्षतेऽपचयं न कष्टं न वृत्तभंग भुवि नापशब्दम् । मूढीकृत: सन् रसिकत्ववृत्त्या कविश्च वेश्यापितमानसश्च ॥ १६ सालो विशालः स्फुरदंशुजालः परैरभेद्यो निरवद्यमूर्तिः । सतीजनोरः स्थलसाम्यमाप पयोधराली ढसदम्बरश्रीः ।। ५९ " यत्रात्तसौधासिमयूख रेखा श्यामायिता शेषशरीरशोभाः । इतस्ततो यान्त्यभिसारिकाः खे दिवा तमिस्रा इव मूर्तिमत्यः || १२|३ वक्षसि श्रियमुदीक्ष्य निषण्णामानने च सततं श्रुतदेवीम् । यस्य कुन्दविशदा कुपितेव दिग्गता न निरवर्तत कीर्तिः || १३|१४ प्रसिद्धमानेन विरोधवर्जिना प्रमिण्वते यद्वणिजो निकामम् । यत्तार्किका वा सदसद्विचाराद्वस्तु प्रयत्नोपहितस्ववाचः ।। ५।१२ यत्राकुलीनाः सततं हि तारा दोषाभिलाषाः पुनरेव घूकाः । सद्वृत्तभंगोऽपि च गद्यकाव्ये रोधः परेषां सुजनस्य चाक्षे || ५|१३ दण्डा ध्वजे सन्मुरजे च बन्धो वराङ्गनानां चिकरेषु भंगः । सत्पञ्जरेष्वेव सदा विरोधो गतावद्दीनां कुटिलत्वयोगः ।। ५।१४
SR No.022642
Book TitleVardhaman Charitam
Original Sutra AuthorN/A
AuthorRatnachandra Muni, Chunilal V Shah
PublisherChunilal V Shah
Publication Year1931
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy