________________
पूर्वे जन्मनि किं कोऽपि, मयाऽप्यपहृतो भवेत् ? । यद्वद्धकङ्कणा जातवीवाहाऽपहृताऽस्मि हा ! ॥५७।। भूयश्च कुत्र मे भावी, संयोगः पितृभिनिजैः ? । हा ! मन्दभागिनी क्वाऽहं, तिष्ठामि च व्रजामि च ? ॥५८॥ तारस्वरं विलप्येति, स्वयं सम्बोधभागसौ । बभ्राम परितः कन्दफलमूलकृताऽशना ॥५९।। ददर्श साऽन्यदा क्वाऽपि, कु) नाभेयमन्दिरम् । भक्त्या ननाम तबिम्बमानर्च च सुचेतसा ॥६०।। अवचित्याऽवचित्याऽथ, पुष्पाणि सुरभीणि सा । चकाराऽऽदिजिनेन्द्रस्य, पूजां वैचित्र्यशालिनीम् ॥६१।। प्रभोः पूजादिशुश्रूषाव्याकुला काञ्चनप्रभा ।। विसस्मार पितुर्मातुः, कुटुम्बस्य च सौहृदम् ॥६२॥ एवं पुण्याऽर्जनात् क्षीणाऽन्तरायकर्मबन्धना । कदाऽपि सा ययौ बाला, ह्रदमेकं हि पाथसे ॥६३।। मृगः सोऽपि हृदे तत्र, दक्षिणेर्मा पुरागतः । ददर्श तां मृगदृशं, समुपालक्षयत्ततः ॥६४।। सम्यग् साऽभिनवोढेयं, प्रिया मे काञ्चनप्रभा । वीवाहोचितवेषोऽस्या, यत्सा एव हि दृश्यते ॥६५॥ प्रहारवेदनाकान्तः, स शनैस्तामुपाययौ । भूयो भूयोऽप्यपश्यच्च, प्रेम्णा तां परितो भ्रमन् ॥६६।। साऽपि तस्य प्रहाराऽर्ति, दृष्ट्वाऽनुकम्पया जलैः । प्रक्षाल्य व्रणरोहिण्या, दिव्यौषध्या लिलेप तम् ॥६७।। गृहीत्वाऽम्बु चचालैषा, श्रीजैनायतनं प्रति । मूलादपि मृगस्याऽस्य, तत्स्वरूपमजानती ॥६८।।
दाने कामकेतुकथा ।
३५१