SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ कोहमहावडवानलतत्ताणं रायपंकखुत्ताणं । मिच्छत्तमच्छभीयाण, कलिलसलिलंमि बुड्डाण ॥१५३।। संसारंमि समुद्दे अणोरपारंमि दुल्लहं एयं । मणुयत्तजाणवत्तं, विसालकुलजाइदलकलियं ॥१५४॥ तं पुण पत्तं पि हु कहकहं पि रहियं सुकन्नधारेण । तत्थेव निमज्जंतं, पुणो वि को धारिलं तरइ? ॥१५५॥ ते य पुण कन्नधारा दुविहा चिटुंति भवसमुदंमि । एगे कुतित्थपंथाण पत्थिया मग्गमूढा य ॥१५६॥ अन्ने उण सयलअवायरक्खणखमा भवसमुदंमि । दीवंतरेसु संबलसंपाडणपयडमाहप्पा ॥१५७।। ता जइ सम्मं अपरिक्खिऊण पुव्वुत्तकन्नधाराण । वयणेणं परिपिल्लइ जीवो मणुयत्तबोहित्थं ॥१५८।। ता माणमीणखलियं, मच्छरमयराणणंमि पडिफलियं । मायावित्तलयावणगहणे गाढं निगूढं च ॥१५९॥ लोहमहागिरिगुरुकडयघट्टणा जज्जरिज्जमाणं च । अइपबलकामकल्लोलमालआवत्तपडियं च ॥१६०॥ मोहमहागिरिकुहरंतरालवासीहिं लद्धलक्खेहिं । लूडिज्जंतं इंदियचोरेहिं सुदुन्निवारेहिं ॥१६१।। रोद्दज्झाणाभिहाणेण, सबरराएण झत्ति हीरंतं । विसयमहाविसविसहरसएहिं वेढिज्जमाणं च ॥१६२॥ ईय एवमाइबहुविहअवायपडियं तडित्ति फुटुंतं । किं कायव्वविमूढा न हु ते पारंति तं धरिउं ॥१६३।। तंमि य फुट्टे जीवो पुणो वि संसारजलहिमझमि । निवडइ अणंतकायाइएसु दुक्खाई य सहेइ ॥१६४॥ पुण्ये मदनसुन्दरकथा । - - ३२५
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy