________________
तओ अपुव्वकरणमारूढो पडिवज्जए । सुक्कज्झाणं सवीयारं, पहुत्तसवित्तक्कयं ॥२४९॥ जुम्मं ॥ अनियट्टिं च सुहमसंपरायगुणं गओ। तओ खीणकसायं तं, पडिवन्नो जगप्पहू ।।२५०॥ एगस्सुयमवीयारं, सुक्कज्झाणं दुईयगं । खणेण संगओ सामी, खीणमोहं ति तक्खणे ॥२५१।। नाणपंचाऽऽवरणाणि, चउक्कं दंसणाऽऽवरे । अंतराया य पंच त्ति, घाइकम्माइ खोडए ॥२५२॥ तीहिं कुलगं ॥ वयाओ तिहिं मासेहिं, गऐहिं मासि फग्गुणे । किण्हाए सत्तमीए उ, चंदेऽणुराहमागए ॥२५३।। सामिणो कयछट्ठस्स, चंदप्पहजिणेसिणो । सच्चंकारं व सिद्धीए, जायं केवलमुज्जलं ।।२५४। जुम्मं ॥ पसन्ना य दिसा जाया, सुहा वायंति वायवो । नारयाणं पि संजायं, तक्खणं दुलहं सुहं ॥२५५।। सामिकेवलमाहप्पचलियाऽऽसणवासवा । आगया तत्थ जत्थत्थि, सव्वण्णू सव्वदंसणो ।।२५६।। तओ जोयणमाणेणं, भूमिं वाउकुमारया । पमज्जंति तहा जीवपीडा न य भवे जहा ॥२५७।। गंधबुवुद्धिं कुव्वंति, सिग्घं मेघकुमारया । वंतरा हेममाणिक्काईहिं बंधंति भूमियं ॥२५८।। तओऽहोमुहबिटाणि, उग्गयाणीव भूयले । पंचवण्णाणि पुप्फाणि, खिवंति वंतरा सयं ॥२५९॥ चउद्दिसि विणिम्मंति, तोरणज्झयमाईयं । अहो तेसिं च अटेव, सत्थियाईणि मंगले ॥२६०॥
२९४
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।