________________
तो अवस्साविणिं विज्जं, दाऊणं तीइ वासवो । दिव्वसत्तिकयं बालं, सरूवं तत्थ मिल्लिय ॥११७।। काऊणं पंचरूवाणि, अणुजाणवित्तु वासवो । एगेणं धारए नाहं, बीएणं छत्तमुज्जलं ॥११८।। चामरा दोहिं सो वज्जं, उल्लालेइ परेण य । उप्पईओ नहे सद्धिं गायंतेहिं सुरेहिं सो ॥११९॥ पत्तो खणेण मेरुम्मि, पंडगम्मि महावणे । दाहिणे दिसिभायंमि, अत्थि पंडुसिला तहिं ॥१२०॥ अत्थि सिंहासणं तत्थ, पुव्वाऽभिमुहमुत्तमं । सोहम्मेसो जिणं अंके, काउं तत्थ निविठ्ठओ ॥१२१॥ इत्थंतरंमि अन्ने वि, इंदा तेसट्ठि आगया । नव वेमाणिया वीसं, भुवणसामिणो तहा ॥१२२।। चंदचंडरुई दोन्नि, बत्तीसं वंतरेसिणो । एवं सव्वे वि ते इंदा, चउसट्ठी य पुण्णया ॥१२३।। अच्चइंदेण तो देवा, आणत्ता आभिओगिया । जहा सिग्धं समाणेह, तित्थाणं जलमुज्जलं ॥१२४।। तओ ते देवसत्तीए, कुव्वंति कलसा घणा । रयणरुप्पसोवण्णमणिमट्टियनिम्मिया ॥१२५॥ खीरोयपुक्खरंभोहिपमुहाणं जलं तहा । मागहाऽऽईण तित्थाणं, गंगाऽऽईण नईण य ॥१२६।। आणीयाऽऽणीय पाणीयं, ते देवा आभिओगिया । कुंभेहिं तेहिं तो सिग्धं, कहिति अच्चुएसिणो ॥१२७।। तओ कउत्तरासंगो, भत्तीए अच्चुएसरो । धूविऊणं पुप्फंजलिं, पहूपाएसु मिल्लए ॥१२८।।
इन्द्रादिरचितो जन्ममहः ।
२८३