SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ इत्याकर्ण्य मुनेर्वाचं, दानधर्मोपदेशिनीम् । जग्मुर्विद्याधराः सर्वे, स्वं स्वं स्थानं विहायसा || २४९॥ कामकेतुरपि श्रद्धाबन्धुरः प्रियया सह । प्रपद्य देशविरतिं, पुरे गन्तुं मनोऽकरोत् ॥२५०॥ विद्याधरेण केनाऽपि, दत्त्वा पाथेयमात्मना । तत्पुराऽध्वनि चाऽऽनीय, मुक्तौ तौ चलितौ क्रमात् ॥२५१॥ गच्छन्तौ मार्गकान्तारे, शुश्रुवाते गिरं त्विमाम् । व्यन्तरोक्तां यदत्राऽस्ति, साधुरेको महातपाः ॥ २५२॥ एवमभिग्रहं चक्रे, सोऽथ साधुः सुदुष्करम् । द्विचत्वारिंशता दोषैर्हीनमाहारमत्र तु ॥२५३॥ कान्तारमध्ये चेल्लप्स्ये तदा भोक्ष्यामि नाऽन्यथा । तत्पर्यन्तं करिष्यामि, कायोत्सर्गं सुनिश्चलः ॥२५४॥ युग्मम् ॥ इत्यभिग्रहयुक्तस्य, मासक्षपणपञ्चकम् । बभूव तन्नमस्कर्त्तु, युक्तोऽयं युवयोर्मुनिः ॥ २५५ ॥ कामकेतुरिति श्रुत्वा, किमेतदिति सम्भ्रमी । काञ्चनप्रभया प्रोचे, नाथ ! जानाम्यहं ह्यदः ॥२५६॥ महात्माऽत्र मुनिः कोऽपि, विहिताऽभिग्रहोऽस्ति तत् । कथितो व्यन्तरेणाऽतः, पाथेयैः प्रतिलभ्यते ॥ २५७॥ कामकेतुस्तयेत्युक्तः, स्थाने तत्र विमुच्य ताम् । वने भ्राम्यन्मुनिं कायोत्सर्गस्थितं ददर्श सः ॥ २५८।। चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः । ३६९
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy