________________
सर्व मळी दश लाख पूर्वनुं आयुष्य गाळ्युं. सुपार्श्वस्वामीना निर्वाण पछी नवसें कोटी सागरोपम वीत्यां त्यारे श्री चंद्रप्रभ विभु निर्वाण पदने पाम्या.
ग्रंथकार उपरना चंद्रप्रभस्वामीना संक्षिप्त चरितने दृष्टिमां राखी ते पर पोतानो ग्रंथ रचे छे अने तेमां अनेक कथाओ योजी चरितने मोटुं करे छे. पहेलां प्रथम चरितनायक चंद्रप्रभनुं पछी वृषभदेवनुं पार्श्वनाथ अने महावीरनुं एक एक श्लोकथी स्मरण करी पछी एक श्लोकथी श्रुतदेवतानी प्रार्थना अने गौतमादि गणधरने वंदन करी पीठिकामां जणावे छे के:- धर्म ए दान शील तप अने भावना ए चार प्रकारनो छे अने ते पण सत्त्वने आश्रित होय तोज मोक्ष मार्ग प्रत्ये लई जाय छे, एम त्रिजगत्ना स्वामी अने अकारण उपकारी एवा चंद्रप्रभ जिनेंद्रे कहेल छे तेनुं हुं चरित कहीश. ते स्वामीनो आदिम - पहेलो भव पद्म नामना नृप रुपे थयो अने पछी बीजे भवे वैजयंतमां देव थयो. त्यारपछी चंद्रप्रभ स्वामी थया. आ बे पोताना पूर्व भवोने चंद्रप्रभस्वामी पोताने केवलज्ञान थया पछी पोताना दत्त नामना गणधरने तेणे पूछतां पोते ज कही संभळावशे. हमणां पहेलां सत्त्वना संबंधमां स्वामीना राज्यमां आदि राज करनार तथा ते स्वामिना पहेला गणधर थनार अजापुत्र नरेंद्रनी कथा कहेवामां आवे छे.
तत: चतुर्विधो धर्मः सत्त्वेनौजायते खलु । अन्यत्राऽपि यशोऽर्थाऽऽदौ सत्त्वं तत्त्वं प्रगल्भते ॥३९॥
येन तत्सत्त्वमाश्रित्य दानाऽऽदीनुपचित्य च । सर्वेषामात्मनां स्वेन मोक्षमार्गः प्रदर्शितः ॥४०॥ त्रिजगत्स्वामिनस्तस्य निर्निमित्तोपकारिणः । चंद्रप्रभजिनेन्द्रस्य चरितं कीर्त्तयिष्यते ॥४१॥ भवेऽभूदादिमे स्वामी - जीवः पद्माऽभिधो नृपः । वैजयन्तेऽपरे देवश्चन्द्रप्रभ जिनस्ततः ॥४२॥ उत्पन्ने केवलज्ञाने स्वामी पूर्वभवौ निजौ । दत्तगणभृता पृष्टः स्वेनैव कथयिष्यति ॥४३॥
स्वामिराज्याऽऽदिराजस्य स्वाम्याद्यगणधारिणः । अजापुत्रनरेन्द्रस्य सत्त्वे प्राक्कथ्यते कथा ||४४॥
चन्द्रप्रभचरित्रम्, पूर्वप्रकाशननी प्रस्तावना ।
33