________________
तथा चन्द्रप्रभस्वामिसीमन्धरयुगन्धरान् । अम्बिकाभारतीमूर्ती दिव्यस्फूर्ती व्यधापयत् ॥२०॥ आमयं स्पृहयन् श्रेयः श्रीमदाह्लादनो गुरुम् । श्रीवर्धमानसूरिं स भक्त्याऽभ्यर्थितवानिति ॥२६॥ जीर्णोद्धार इहाऽणहिल्लनगरे श्रीवासुपूज्यप्रभोः प्रासादस्य मया भवद्वचनतः स्वश्रेयसे कारितः । यूयं तच्चरितस्य पुण्यघटनां कुर्यात् [त् च] जीर्णोद्धृति कृत्येऽस्मिन्निपुणा यतो गणधराः स्युः सूत्रधारा ध्रुवम् ॥२७॥ ततोऽसौ निधिनिध्यर्कसङ्ख्ये विक्रमवत्सरे । आचार्यश्चरितं चक्रे वासुपूज्यविभोरिदम् ॥२८॥ सकलाऽक्षरगणनायां जयति श्रीवासुपूज्यचरितमिदम् । वेदनिधिवेदबाणानीताङ्कग्रन्थसंपूर्णम् ॥३१॥
अङ्कतोऽपि सर्वसङ्ख्या ५४९४ ॥ शिवमस्तु ।। संवत् १४४० वर्षे आषाढ-सुदि १२ गुरौ श्रीमदणहिल्लपुरे श्रीवासुपूज्यचरितं लिखितम् । यादृशं०xx
-ए प्रमाणे दंडाधिपति श्रीमद् आह्लादने जेमने अभ्यर्थना करी छे एवा श्रीविजयसिंहसूरिना शिष्य वर्धमाने रचेला श्रीवासुपूज्यचरित्र (नामना) आह्लादनथी अंकित महाकाव्यमां महोदयलब्धिवर्णन ए नामनो चोथो सर्ग । ग्रं० १३६९ कुल ५४५१ ॥ पृथ्वी पाताल स्वर्ग ए त्रणेमां पूज्य श्रीवासुपूज्यनुं आ चरित्र संपूर्ण थयु.
श्रीनागेन्द्रना गच्छमां तिलकरूप श्रीवीरसूरी थया के जेमनी पासेथी बोध मेळवी चच्चिग नामनो मंडलपति (राजा) यति-साधु थयो, तेना शिष्य परमार वंशमां निर्मल एवा श्रीवर्धमान सूरी थया अने तेना पट्टे पछीथी रामसूरी थया. १ ___कमलना विकासन माटे चंद्र एवा गुरु चंद्रसूरी थया अने त्यारपछी शमरूपी अमृतना सागर देवसूरी मुनीश्वर थया. २
घणा गुणोथी अद्भुत एवा अभयदेव नामना सूरी थया (अने) श्रीहेमसूरी थया के जे राजाने व्याख्यान आपता हता. ३
-
-
14
चन्द्रप्रभचरित्रम्, पूर्वप्रकाशननी प्रस्तावना ।