________________
प्रस्तावना
(P)
ग्रंथकार अने तेमनी गुरुपरंपरा आ चंद्रप्रभचरित्र ते जैनोना २४ तीर्थंकरो पैकी आठमा तीर्थंकर श्रीचंद्रप्रभनुं चरित्र छे. तेना रचनार नागेन्द्रगच्छना देवेन्द्रसूरि छे. तेमणे सोमेश्वरपुरमां (सोरठ-काठियावाडमां आवेला सोमनाथ पत्तन-प्रभास पाटणमा) विक्रम संवत् १२६४ मां मात्र बे महिनाना काळमां ५३२५ श्लोक प्रमाणनुं आ चरित्र रची पूर्ण कर्यु.
चतुःषट्वयेकसङ्ख्ये च (१२६४) जाते विक्रमवत्सरे । सोमेश्वरपुरेऽत्रैतद् द्विमास्यां चरितं कृतम् ॥१०॥
- सर्वसङ्ख्या ५३२५ मात्र बे मासमां आवडो महान् ग्रंथ रचनार जबरो शीघ्र कवि होवो जोइए ए निर्विवाद छे. ते कवि ग्रंथनी अंते आपेली प्रशस्तिमा पोताना गुरुनी परंपरा पूरतो ज परिचय करावे छे के :
नागेन्द्रगच्छे विख्याताः, परमाराऽन्वयोत्तमाः । श्रीवर्द्धमाननामानः, सूरयोऽस्ताऽरयोऽभवन् ॥१॥ गुणग्रामाऽभिरामोऽथ, रामसूरिर्बभूव सः । यदाऽऽस्यकमलकोडे, चिक्रीडुर्वचनश्रियः ॥२॥
10
चन्द्रप्रभचरित्रम्, पूर्वप्रकाशननी प्रस्तावना ।