________________
८८
द्यचिन्तामण
मुदा संभाव्यमानः संपदं यक्षपतेर्नेजीमेत्र निर्व्याजं गणयन्नपि गणरात्रापगमे 'किमत्र मुधावस्थितिरास्थीयते । गुरूपदिष्टराज्यप्रवेशार्हत्रासरात्पूर्वमपूर्वचैत्यालयवन्दनेन कन्दलयामः सुकृतप्रबन्धम्' इति मनो बबन्ध । प्रियबन्धुरयस्य बन्धुरमभिसंधि तदनुबन्धिफलोपनतेरनवधिगतामवधिचक्षुषा वीक्षमाणः क्षोणीभ्रमणेन कुमारोपलभ्यस्य फलस्य भूयस्तया कथ मप्यन्वमंस्त । अदाच्च तस्मै ‘मा स्म कुरुथाः कुरुकुलपते, तत्र प्रेष्यस्य प्रार्थनाकदर्थनेनावज्ञाम्' इति याच्ञापूर्वकं सर्वविषापहरणे गानविद्यावैशारद्यकरणे कामरूपित्वकल्पने ऽप्यनल्पशक्तिकममन्दादरान्मन्त्रत्रयम् । अभ्यधाच्च ' कुमार कुरुकुल कुमुदेन्दो, कुमुदैश्वर्यासमसमरसाहस लम्पटसुभटभुजादण्डखण्डन प्रचण्डनिबिडघटित कोटीरकोटिविततियुतगणनविरहि तनरपदृढरचितसभायां स्वयंवरानन्तरं विवाहसमये मरणपरिणतिमेष्यन्ति यदरयोऽपि तवोदयोऽपि समासीदति मासि द्वादशे मदुक्तमिदं द्रक्ष्यसि पुनर्मोक्ष्यसि च' इति । एवममृतायमानममृताशिनो वचनमदसीयाप्सरसां सरसानि वचांसि च श्रवणयोरवतंसीकुर्वति पर्वतादवरुह्य मह्यां गन्तुमारभमाणे कुमारे, सुदर्शनयक्षोऽप्यक्षमो भवन्विरहव्यथां सोढुं गाढं परिरभ्य पथान्तरोदन्तं चेदंतया व्याहृत्य विसृज्य कुमारमादरकातर्यात्पुनरप्यनुसृतकतिपयपदः प्रतिनिवृत्य प्रस्खलितपदः स्वपदाभिमुखस्तन्वन्पदेपदे पृष्ठावलोकनं साहाय्यमनुष्ठातुमनुचरमिव कुमारस्य कुवलयित कुवलयं लोचनयुगलं प्रेरयन्प्रचुरानुशयः शनैः शनैर्निजशैलमशिश्रियत् । एवं चिरादधिरुह्यान्तरिक्षमन्तर्हिते यक्षेन्द्रे, मृगेन्द्र इव वीतभीतिः स्ववीर्यगुप्तः स कुरुकुलकुमुदेन्दुरप्यमन्दादरादरण्यशोभाप्रहितेक्षणो विहरन्वि - गतातपत्र मेनमातपात्त्रातुमिव निराकृतातपान्मार्गपादपान्निरन्तर निपतन्निर्झरनिभेन निःसहायकुमारनिरीक्षणदाक्षिण्यविगलदविरलाश्रु प्रवाहसंभृतानि
"
"