SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ૭ 1 चिन्तामण चतुर्थो लम्बः । अथ तामुपयम्य च विकचकुसुममञ्जरीजालचूडालस्य चूततरोरधश्छायायामालिखितेन रतिवलयपदचिह्नशोभिभुजशिखरनिवेशितकार्मुकेण करकलितकतिपयकाण्डेन कुसुमकोदण्डेनाधिष्ठितबहिर्द्वारम्, दहामानकालागुरुधूपपटलकर्बुरेण कलिन्ददुहितृपरिष्वङ्गमेचकितसुरसरित्प्रवाहसहोदरेण दुकूलवितानेन विलसितोपरिभागम्, अनङ्गयशोराशिसंनिकाशेन कैलासगिरितटविशालेन विमलोत्तरच्छदपरिष्कृतेन पर्यङ्कण पाण्डुरिततलम्, अनुतलिममवस्थापितमणिपादुकायुगलम् अन्तर्गतताम्बूलदलवीटिकाश्यामायमानचामीकरकरण्डम् कर्पूररेणुपरिसंबन्धच्छुरणपरिमलितदशैरनिशप्रज्वलितैरङ्गजप्रतापैरिव मूर्तिमद्भिर्मङ्गलप्रदीपैर्महितोपकण्ठम्, हाटकपतद्ब्रहसनाथशयनीयपार्श्वम्, प्रदृश्यमानविविधचित्रवितीर्णनयन कौतुकम्, कौतुकागारं कमलदृशा सहागाहत । अथ कतिचिदहानि हरिणाक्षी वैलक्ष्याकृष्यमाणा रमणमनोरथान्न पूरयामास । ततश्चशनैःशनैः कुसुमचापचापलसंधुक्षणविचक्षणोऽयमाक्षिप्य तदीयममन्दं मन्दाक्षमनया सममत्युल्बणरागान्धया गन्धर्वदत्तया क्रमादतिनिबिडपरिरम्भपरिपीडितस्तनतटम्, आवेगचुम्बितविधुताधरपल्लवम्, आदरविधीयमानकेशग्रहम्, आग्रह पुनरभिहिताघ्राणजर्जरितकपोलाङ्गरागम् अङ्गविवर्तनविलुलितोत्तरच्छदकथितकामशास्त्रानुष्ठानवैशद्यम्, अविरलघर्मबिन्दुजालकिततिलकम्, अपत्रपानिर्वापित निकटदीप्रदीपम् अतिरभसकचप्र " "
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy